________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
C
545ॐEARS
यथोचितम् । दानं तदा परे लोका अपि दयः कुलोचितम् ॥४१॥ राजा चेप्सूलपुत्रीमीहमानश्च तन्मृतिम् । 4. भाण न मया सम्यग् ददृशे कौतुकं ह्यदः ॥ ४२ ॥ तद्भूयोऽप्येवमेव त्वं करणानि कुरुष्व भोः। धनाशया स तच्चक्र यदाशा बळशालिनी ॥ ४३ ॥ स तेनैवं महीपालः पुनः पुनरचीकरत । करणानि समाप्तेषु पूर्वपूर्वेषु कम्पटः ॥४४॥ तेनापि बुबुधे भावो भूपतेर्यदसौ खलु । नट्यां रक्तो मे न दत्ते मदिनाशं प्रवाञ्छति ॥४५॥ वंशाग्रस्थित एवात्रा-वसर खिन्नमानसः।त्यक्तदम्भ निरारंभ निजगात्रेऽपि निःस्पृहम्॥४६॥आसन्नश्रेष्ठिनो गेहे महात्मानं महोज्ज्वलमाशृद्धभैक्ष्याथेमायात-मद्राक्षीदेकया शा॥४७॥युग्मम् ॥युवती पार्वतीरूपा मुनीन्द्रमतिलाभने । तत्परा तं च भक्तैक-दत्तदृष्टि विलोक्य च॥४८॥अचिन्तयदिलापुत्रो धन्या निर्विषया अमी । ये तृणस्त्रैणयोस्तुल्य-दृशो भवविरागिणः॥४९॥ समा राजनि रहे च निःस्पृहत्वेन सर्वतः। जिनोतमार्गकरणा-दपराधीनवृत्तयः॥५०॥ अहं पुनरवन्यात्मा विषयव्याकुलीकृतः। परायत्तोऽभवं प्रेष्यवत्स्वकीयेन कर्मणा ॥५१॥ धिग्मां कुलकलकैक-हेतु दुर्व्यसनादितम् । अत्रामुत्र च दुःखैक-भाजनं नि- 12 विवेकिनम् ॥ ५२ ॥ महामोहतमस्तोमा-छादितज्ञानचक्षुषा । असन्मार्गों मयाऽश्रायि हि सर्वाशिवकारणम् ॥ ५३॥ दृष्ट्वा दृष्ट्वा महात्मानं श्रद्धानातिशयादसौ । तत्रैव केवलं पाप भवनैगुण्यभावनात् ॥५४॥ लवपुत्र्यपि दुनिं विज्ञाय पृथिवीपतेः । धिगनङ्गं ! जगधेन विनांगोऽपि विगोपितम् ॥ ५५ ॥ ध्यायन्तीति शुभध्यानं लेभे केवलमुज्ज्वलम् । किं किं वा दुष्करं शुद्ध-श्रद्धानविमलात्मनाम् ॥५६॥ तथैव पट्टराश्याऽऽप-वैराग्याद् बोधमुत्तमम् ।
20
12
53
For Private and Personal Use Only