________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRESS
षष्ठिशतक
किं वा चन्दनसंसर्गा-दन्येऽपि स्युन चन्दनाः ॥५७॥ स्वापवादं जनाच्छुत्वा ध्यात्वा दुश्चिन्तितं निजं । राजाऽपि के-18/मकरणम्।। IA वलज्ञान प्राप वैराग्यसङ्गतः ॥ ५८॥ साधुलि ददुस्तेषां चतुर्णा व्यन्तरामराः । समागत्य स्वर्णपनं वंश च विदधु॥१.१॥ स्तदा ॥ ५९॥ तत्रासीन इलापुत्रो धर्ममाख्यज्जिनोदितम् । प्रतिबुद्धाश्च बहवः पार्षद्या धर्ममाददुः ॥६० ॥ श्री
सटीक मानिलापुत्र इहोपलेभे, श्रद्धानमात्रादपि सिदिसौख्यम् । तथा कुशीलोऽपि ततः कुरुध्वं, अशानमेकं जिनभाषितेषु ॥६१॥अयं भावो जिनधर्मस्य करणादिरेऽस्तु श्रद्धानमपि सर्वदुःखान्तकरं भवतिातदुक्तं श्रीउत्तराध्ययने अध्य०२९, 'धम्मसडाए ण भंते ! जीवे किं जणयइ? गोयमा ! धम्मसद्धार णं सायामुक्खेसु रज्जमाणे विरज्जइ । अगारधम्म च णं चयइ । अणगारिएणं जीवे सारीरमाणसाणं दुक्खाणंछेयणभेयणसंजोगाईणं वोच्छेयं करेइ,अव्वाबाई च णं मुहं निवत्ते' [ व्याख्या-धर्मभडया सात सासवेदनीयं तज्जनितानि सौख्यानि विषयसुखानीत्यर्थः । तेषु रज्यमामः पूर्व राग वन विरज्यते विराग याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थस्त्यजति जहाति ततश्चानगारी यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि छेदन-खड्गादिना भेदनं विधाकरण कुन्तादिना विदारण आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीरदुःखानां संयोगः प्रस्तावादऽनिष्टसम्बन्धा, आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति अत एव अन्यावाधं च सुखं निवर्तयति जनयति ३ ] इत्यतस्तदाराधने । प्रवर्तनीयमेवेति गाथार्थः ॥ १२७ ॥ श्रद्धानं च शुश्रूषालिङ्गकं भवतीत्यतस्तामेव स्वशुश्रूषाबारोद्भावयबाह- 8॥११॥
12
For Private and Personal Use Only