________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०० ॥
4
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
नामिति भाषितम् । श्रुत्वा तत्सहचारित्व-मिलापुत्रः प्रपन्नवान् ॥ २५ ॥ स तस्याश्वानुरागेण मुक्त्वा निजकुटुम्बकम् । जात्याद्यगणयन् काम-विवशस्तैः सहामिलत् ॥ २६ ॥ शिक्षितश्च कलास्तेषां वंशरोहादिकाः क्रमात् । किमकृत्यं न कुर्वन्ति जीवाः कामकदर्थिताः ॥ २७ विवाहार्थमथोद्युम्न - मर्जयेत्युदितः स तैः । विवाहार्थधनस्यार्थे स ययौ वेतनातरम् ॥ २८ U तत्र प्रेक्षणकं कर्त्तुं ययाचेऽवसरं नृपम् । कौतुकार्थी ददौ सोऽपि तस्मै प्रेक्षणकक्षणम् ॥ २९ ॥ सान्तः पुरपरीवार स्तत्र भूमीपतिः स्वयम् । पौराश्चानेकशोऽभ्येत्यो-पाविशन् विस्मिताननाः || २९ ॥ तत्र चैको महान्वंशो बद्धो रज्जुभिरायतः । ऊर्ध्वकृतो रङ्गभूमा-बिलापुत्रेण धीमता ॥ ३० ॥ न्यस्तं च फलकं तस्य वंशस्योपरि निश्चलम् । तत्र द्वौ द्वौ लोहकीलौ विन्यस्तौ फलकान्तयोः ॥ ३१ ॥ धनलिप्सुरिलापुत्रो लाघवादारुरोह तम । क्षपकः क्षपकश्रेणि-मिव मोक्षाभिलाषुकः ॥ ३२ ॥ ननतरुह्यवंशाग्रे स च क्रीडाकलापिवत् । उन्मुखानां महाश्रयै सभ्यानां जनयत्ततः ॥ ३३ ॥ अधस्ताल्लङ्घपुत्री सा गायकीवृन्दसंयुता । गीतं श्रुतिधावप्रकर्षतुलितं जगौ ॥ ३४ ॥ येन गीतेन भूमीश-प्रमुखो निखिलो जनः । आक्षिप्तचित्तः समभूत् कुरङ्ग इव रङ्गगः || ३५ ।। स खेटकं स्फुरत्यङ्गं स्फोटयन् पाणिनाभितः । उत्प्लुत्योत्प्लुत्य करणं ददानो कपिवद्दिव ॥ ३६ ॥ सछिद्रे पादुके पद्भ्यां विभ्राणो भ्रान्तमानसः । सप्तसप्तपुरः पश्चान्मुखानि करणान्यथ ॥ ३८ ॥ दत्वा दत्वा निरालम्ब: प्रवेशयति पादुके । फलकमान्तकीलेशो शीलेष्विव मनो मुनिः ॥ ३९ ॥ त्रिभिर्विविशेषकम् || एवमत्यद्भुतं तस्य नटस्य प्रेक्ष्य नाटकम् । सर्वस्वदानधीः सर्वो जनोऽवादीदिदं वचः ॥ ४० ॥ यदि दत्ते महीपालः प्राग्नटाय
For Private and Personal Use Only
प्रकरणम्॥
सटीकं०
॥ १०० ॥