________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्ण चतुष्पथम् ॥ ८ ॥ रथाश्वगजपत्तीनां बहुत्वादन्यभूभुजाम् । अगम्यं मनसाऽप्यासी - दिलावर्द्धनपत्तनम् |९|| युग्मम || इलानाम्ना प्रसिद्धाऽस्ति देवता तत्र पत्तने । तस्योपयाचिता लोके नानाप्रत्ययपूरिका ॥ १० ॥ तत्रैव थेष्ठिनी काचित् पुष्पाथैः प्रतिवासरम् । पुत्रार्थिनी करोत्यस्याः पूजां विविधभक्तिभाक् ॥ ११ ॥ स च द्विजामरः स्व. युवा स्वायुःक्षयादनु । तस्याः कुक्षौ समुत्पेदे श्रेष्ठिन्याः शेषपुण्यतः ॥ १२ ॥ पूर्णे काले प्रसूता सा श्रेष्ठिनी तं सुतोत्तमं । अमन्दानन्दसन्दर्भ - मिव भाग्यसमुन्नतिः ॥ १३ ॥ हृष्टैः पित्रादिभिस्तस्य महोत्सवपुरःसरम् । चक्रे इलापुत्र इति नाम सर्वजनप्रियम् ॥ १४ ॥ साध्वीनां विचिकित्सावान् सुरलोकान् ततश्च्युतः । स्त्रीजीवः सः ततो जज्ञे खस्यैकस्य पुत्रिका || १५ || इलापुत्रः कलाः सर्वाः शिक्षयन माप यौवनम् । मनोभवार्थे यत्र स्यान्मनोबद्धस्पृहं नृणाम् || १६ || नटपेटकमन्येद्युस्तत्तत्रैवागतं भ्रमत् । यन्मध्ये लंखपुत्री सा सुरूपा प्राप्तयौवना ॥ १७ ॥ नृत्यन्तीं तामयैक्षिष्ट प्राग्भवमाणवल्लभाम् । नटपेटकमध्यस्थां रूपेण रतिजित्वरीम् ॥ १८ ॥ तस्य पूर्वभवप्रेम्णा तस्यां रागो esभवत् । पूर्वानुभूते रज्यन्ति प्रायः प्राणभृतो भवे ॥ १९ ॥ स तेभ्यो मार्गयतां ते तस्मै नैव ददुर्नटाः । सुवर्ण
माणिक्य कोटीभिरपि याचिताम् ॥ २० ॥ तद्वयस्यैः प्रार्थ्यमानास्तां नटास्ते मुहुर्मुहुः । ददिरे निजपुत्र नो किन्तु तानित्यमूचिरे ॥ २१ ॥ नैनामस्मै वयं दशो धनानामपि कोटिभिः । जङ्गमो निधिरस्माक मक्षयः कन्यकाह्यसौ ॥ २२ ॥ परं यदि भवे देषोऽस्माकं सहचरः स्वयम् । शिक्षतेऽस्मत्कलां सर्वो वंशारोहणमूलिकाम् ||२३|| लभते तसावेनां प्रभूतैरपि नो धनैः । किं वा कामदुघां कोऽपि विक्रीणाति गृहस्थिताम् || २४ || स्वर्णरूप्याद्यलिप्सनां लेखा
For Private and Personal Use Only