SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक॥ ९९ ॥ 4 8 12 www.kobatirth.org मूलम् - दूरे करणं दूरे पसाहणं तह पभावणा दूरे । जिणधम्मसदहाणं पि तिक्खदुक्खाइं निठवइ ॥ १२७॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- दूरे विप्रकृष्टं करणं विधानं विधिना दान - शील- तपो - भावरूपस्य जिनधर्मस्येति वर्त्तते, दूरापास्तमिति यावत्, तथा प्रसाधनं सम्यग्वाग्योगेन तस्यैव यथातथकथनं दूरे, तथा प्रभावना -" पावयणी धम्मकही वाई, नेमितिओ तवस्सी य। विज्जासिद्धो य कई अहेव पभावगा भणिया ॥ ३४० ॥ इत्येवंविधप्रभावक निर्माणगोचिताजिनशासनमहिमा दूरे, किं तर्हि जिनधर्मश्रद्धानमपि भगवद्धस्य श्रुतचारित्ररूपस्य रोचनमपि तीक्ष्णदुःखानि दारुण शर्माणि निष्ठापयति अन्तं नयति । इलापुत्रवत् तदुदाहरणं चेदम्, यथा-" यत्र गोरससन्तुष्टा ग्रामीणाः पण्डिता इव । विभान्ति सोऽभवद्भूमौ ग्रामः कोऽपि समृद्धिमान् ॥ १ ॥ भद्रकप्रकृतिः कोऽपि विभो विद्याविशारदः । तत्रासीत्तस्य जज्ञे च सुसाधुजनसङ्गमः ॥ २ ॥ स च साधूपदेशेन लघुकर्मश्वतः सुधीः । सपत्नीकः परिव्रज्या -माददे भवभीरूकः ॥३॥ चारित्रमतिचारेण वर्जितं पालयत्यसौ । ज्ञाततश्वोऽथना धीमान् कः स्वकार्ये विमुह्यति ॥४॥ पतिपल्योः परं प्रीति-मनसी न तथाऽप्यगात् । धौतोऽपि कृमिरागः किं निजरागं परित्यजेत् ||५| पालयन्त्यपि चारित्रंतत्पत्नी विदधे पुनः । विचिकित्सां द्विजातित्वा त्साध्वीनां शमताजुषाम् ॥ ६ ॥ पूरयित्वा ततः स्वायु- स्तावुभावपि जग्मतुः । देवलोकं सुखं तत्र बुभुजाते चिरं धनम् ॥ ७॥ इतश्च भरतेऽत्रैव जिनवेश्मविराजितम् । रजत- स्वर्णमाणिक्य- For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ॥॥ ९९ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy