SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वि तह दक्खिणे इहं खित्ताअथिच्चिय जा तित्थं विरलतरा केइ मुणिपवरा ॥३४६॥ तेयवलकालदेसाणुसारिपालियविहारपरिहारा । इसिसदोसत्ते वि हु भत्ती बहुमाणमरिहंती ॥ ३४७ ॥ त्यादिकेन, एवं द्रव्यभावानुमानेनेत्युपलक्षणत्वात् ज्ञेयं । सुगुरुधर्माचार्यः परीक्षितः शुभाशुभपर्यालोचनया विचारितः तथा ज्ञातोऽवगतः । अयं भावः-नेमिचन्द्रभाण्डागारिको हि समुत्पन्नविवेकः सातशुद्धपरिणामो जिनधर्म मोक्षहेतुनिर्णीय तं च साम्पतकालभाविपरस्परसमत्सरसाधुभिरन्यथा प्रोच्यमानमाकर्ण्य तत्त्वजिज्ञासया प्राक् सुगुरुनन्वीक्षमाणः क्षोणिमण्डले नानानगरपामपुरपत्तनस्थान साधूनवलोक्य यावत् ।श्रीजिनपतिसूरीन् कालोचितसकलाचार्यगुणसम्पन्नान पाप । ततश्च तान् मुगुरून् प्रतिपद्य शुद्ध धर्ममङ्गीचकार । तेनेदमुक्तं निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया कालाधनुमानेन च परीक्षितो ज्ञातश्च सुगुरुरिति गाथार्थः ॥ १३४ ॥ यद्यपि एवमस्ति तथापि हुनिश्चये निजजडतायाः स्वमूर्खत्वस्य कर्मगुरूत्वस्य च चकारोऽत्र समुच्चयार्थोऽध्याहार्यो नैव विश्वसिमि विश्वासं करोमि । जडता च कालादिदोषा| तथाविधप्रज्ञावैकल्याविशेषश्रुतानधिकारित्वेन तदश्रवणाच्च । कर्मगुरुता चेयकालं सुगुर्वनाप्तेः । अतः प्राप्तेऽपि गुरौ न विश्वासः। कुत एवमित्याह-धन्यानां पुण्यवतां कृतार्थानां निर्वचितबोधिबीजलक्षणार्थानां शुद्धगुरुमिलति पुण्यैः पूर्वोपार्जितशुभैः, नहि निष्पुण्यानां शुभगुरुयोगो भवतीति गाथार्थः ॥१३॥ ननु वहि तब किमित्याह-अहं पुनरधन्यस्तादृशविशिष्टपुण्यरहितो येन मम प्राक् सद्गुरुसंयोगो नाजनिष्ट ततोऽहं जातेऽपि सुगुरुयोगे स्वमनसि शंके इति भावः । 'ता' तस्माद्यदि प्राप्तो लब्धश्चः पादपूरणेऽथ न प्राप्तश्चाथवा न लब्धः। तत्रापि मम भवतु आस्तां शरणं ARRANTY For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy