________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽपिच ॥ ९६ ॥ उद्दिश्य शासनसुरीं प्रतिमायाः पुरोऽर्हतः । स्मरन्ती हृदये पश्च परमेष्ठिनमस्क्रियां ॥ ९७ ॥ निशायामेकताना सा शासनोन्नतिहेतवे । कायोत्सर्ग चकारोपसर्गवर्गेऽपि निश्चला ॥ ९८ ॥ युग्मम् ॥ चक्रे यावत्तया कार्योंसतावदुपेयुषी । सा शासनसुरी किं वा दुर्लभं पुण्यशालिनाम् ॥ ९९ ॥ साधर्मिके शुद्धशीले किर्मयोऽयमुपक्रमः | यदीप्सितं तदाख्याहि देवतोवाचतामिति ॥ १०० ॥ साऽप्यभ्यधात्ततो देवि ! शुणु शासन देवते ? नाहं भोगार्थिनी नापि धनपुत्रसुखार्थिनी ॥ १०१ ॥ किन्त्वपभ्राजना चक्रे शासने श्रीमदर्हताम् । मम श्वश्रप्रभृतिभि-मिथ्या दोषप्रकाशनात् ॥ १०२ ॥ सा तु सम्यक्तवरत्नस्य मालिन्य जिनैर्मता । तां निवर्तयितुं देवि ? तन्ममैष उपक्रमः ॥ १०३ ॥ तदुपायं तथाऽऽरू नाहि यथापभ्राजनासौं । निवर्त्ततेऽर्हद्धर्मस्योन्नतिः स्यान्महती जने ॥ १०४ ॥ इत्थं तदुक्तमाकर्ण्य मोचे शासनदेवता । वत्से ? स्वं माधृतिं कार्षीः सिद्धमेव तवेप्सितम् ॥ १०५ ॥ ए मावास्यां प्राह--पुनः सोपायमद्भुतम् । प्रगे पुरप्रतोळीना - महं कर्त्ताऽस्मि बन्धनम् ॥ १०६ नभःस्था कथयि यामि व्याकुले च पुरीजने । चालिन्या कूपतः कुष्टे नोदकेन यदा सती ॥ १०७ ॥ काचिदः छोटयेद् द्वारं सम्पूलुकेखिभिः । भविष्यति तदोद्घाटं नान्यथेति सुनिश्चितम् ॥ १०८ ॥ ततोऽनेन विधानेन स्वं द्वाराणि महासति ? । उद्घाटयेर्यथा वर्णः स्वात्तेऽईच्छासनस्य च ॥ १०९ ॥ इत्याख्याय तिरोभूता सा मुरी कान्तिभानुरा । प्रातः पुर्याः प्रतोत्यश्च नोटन्ते कथञ्चन ॥ ११० ॥ केऽपि निर्गन्तुमिच्छन्तः प्रवेष्टुं केऽपि चापरे । न शेकुः स्वेप्सितं क तु, द्वाःस्थेनेव निवारिताः ॥ १११ ॥ धेन्वायाः पशवः सर्वे, प्रतोळी: प्राप्य तादृशीः । चक्रंदुरविदीनास्याः प्रक्षिप्ता
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
॥ ६ ॥