________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SUSHISHA HISIASA
स्तिलकः साधुमृर्द्धनि । प्रस्वेदक्लिन्नगात्रत्वा-दादर्श इव निर्मले ॥ ८० ॥ तया न ददृशे सोऽथ कार्यान्तर (विक्षि प्तया) विहस्तया । मुनिरप्यक्षताचार-स्तमृहान्निरगाचदा ॥ ८१॥ निर्गच्छतो मुनेस्तस्य भाले तिलकसङ्गमम् । दृष्ट्वा हृष्टा सुभद्रायाः श्वश्रूर्दुष्टा स्वचेतसि ॥८२ ॥ छिद्रेषु छलयन्त्येव खळा दुर्भन्त्रसङ्गताः । सद्रूपानपि निर्मातून शाकिन्य इव दुर्षियः ।। ८३ ॥श्यामात्मनां दिजिह्वानां शश्वत्कुटिलगामिनाम् । व्यालानां च खलानां च छिद्रान्वेषण एव धीः ॥ ८४ ॥ पश्याहत्याः स्वभार्यायाश्चरित्रमिति वादिनी । तद्भत्रै दर्शयामास सङ्क्रान्ततिळकं मुनिम् ॥ ८५ ॥ मदुक्तं त्वममन्वानो मन्यमानः सतीमिमाम् । कुलटां कुछमालिन्य-हेतुर्जातोऽसि वत्सक ?॥८६॥ दुराचारा सदैव्य-मेवमेव करोति हि। त्वं तथाऽप्यनुरक्तोऽस्यां धिक् ते पण्डितमानिनाम् ॥ ८७॥ इति निर्भत्सितो गाढं मात्रा परिजनेन च । अर्हद्धर्मे दधच्छूद्धां सोऽपि तावदचिन्तयत् ॥ ८८ ॥ सम्भवेदपि तादृश्याः किं कर्मेदृगसुन्दरम् । नहि सम्भाव्यते क्वापि चन्द्रादगारवर्षणम् ।। ८९॥ बलवानिन्द्रियग्राम-श्चपलः पवनादपि । दुष्टाश्च इव दुर्दान्तः के के वा नोत्पथं नयेत् ॥९०॥ विवेकदीपस्योद्योत-स्तावद् हृदि स्फुरेन्नृणाम् । यावदिन्द्रियवात्याभिश्वश्चलाभिन हन्यते ॥ ११॥ चिन्ता यित्वेति तस्यां स मन्दस्नेहोऽभवत्क्रमात् । खलवाग्भस्मसंयोगि-निःस्नेहं कुरुते न कम् ॥ ९२ ॥ तं वृत्तान्तं सुभद्राऽय ज्ञात्वा विज्ञा कथश्चन । निनिन्द खलसंसर्ग प्राय दुष्कर्म पुरस्कृतम् ॥९३ ॥ अचिन्तयच्च धिगप-भ्राजना शासनेऽजनि । सुधाकरकरस्वच्छे मत्तोऽस्मिन् श्रीमदर्हताम् ॥ १४ ॥ तदिमां न निराकुर्वे यद्यहं निजशीलतः। तदेतत्पत्ययो दोषः सौऽप्येष ममैव हि ॥ ९५ ॥ निराचिकीर्षुः श्रीजेन-धर्मापभ्राजनां ततः । कृतस्नाना शुचिः साऽभू-द्रव्यतो भावतो
CHICHIAMAMAHALAAM
For Private and Personal Use Only