________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इव वाटके || ११६ ॥ उदकानि तथैधांसि नाहतु कोऽप्यभूत्प्रभुः । परचक्रनिरुद्धेव नगरी साऽभवत तदा ॥ ११३ ॥ मिलितsaari लोकः, कौतुकेन भयेन वा । पुरीद्वारेषु कार्यार्थी चतुर्ष्वपि समाकुलः ॥ ११४ ॥ कचित कुठारैराहन्ति, कोऽपि इन्ति धनैर्घनैः । कपाटानि पुरस्तस्या नोदुघाटानि तु जज्ञिरे ।। ११५ ।। ततो विज्ञापयचक्र - नगरा नगराधिपम् । नाथाय नगरीद्वारा युद्घटते, न सर्वथा ॥ ११६ ॥ तदेव कुपितः कोऽपि देवो वा दानवोऽथवा । अरौत्सन्नगरीद्वारा - येककालकृतान्तवत् ॥ ११७ ॥ तं प्रसादयितुं स्वामि नर्हसि त्वं प्रसीद तत् । कुरूपायमुपायज्ञा यद्भवन्ति महीभुजः ॥ ११८ ॥ ततः स नागरी राजा स्नात्वाईपटशाटकः । धूपाद्युग्राहयामास स द्वारेषु चतुर्ष्वपि ।। ११९ ।। तदान्तरिक्षमास्थायो वाच सा देवता नृप । यथोद्घाटानि जायन्ते कपाटानि तथा शृणु ॥ १२० ॥ कृपादाकृष्य चालिन्या पानीयं चुलुकैस्त्रिभिः । चेदाहन्ति सती कापि द्वारांमुत्कलता तदा ।। १२१ ।। आकयति सुरीवाक्यं, पटहं पृथिवीपति । अवीवदत् तदा पुर्यो परिज्ञातुं महासतीं ॥ १२२॥ या काऽप्यस्ति सती श्रद्धा मनोवानुभिः किल । सा स्वशीलप्रभावेण पुरी मोचयतादतः ।। १२३ । सङ्कटा विकटा दित्थं पटहेन समन्विताम् । उद्घोषणां सुभद्रात प्रतिश्रुत्य न्यवारयत् ॥ २४॥ युग्मम् || वादकः पटहस्याथ गत्वा राज्ञः पुरोऽवदत् । भार्यया बुद्धदासस्य पटहोऽयं निवारितः ॥ १२५ ॥ तां राजाऽऽनाययामास सादरं निजसेवकैः । प्रोवाच चैनां भगिनि पुरी मोचय कष्टतः ॥ २२६॥ ततः पञ्चनमस्कारं ध्यात्वा नत्वाऽर्हतः पदौ । गुरून् धर्मं च सार्वज्ञं दधती हृदि हारवत् ॥ १२७ ॥ नेपथ्येनातिशुद्धेन व्यञ्जयन्ती विश्वद्धताम् । छादयतीव सर्वाङ्गं श्वश्रूदोषमिवोच्छ्रितम् ॥ १२८ ॥ नेत्राभ्यां निर्विकाराभ्यां पश्यन्ती
For Private and Personal Use Only