SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रणं । वायामिण निन्हवंति तत्येव निरया वि । ३४॥ सपुन्नंचीवंदण- छविहमावस्सयं उभयकालं । फासुयजलं वमुह-पुत्तिगाइ बंदणयदाणं च ॥ ३५ , पकनाइवलिए दाणं न्हाण च खीरमाइहिं । जिणबिंबेसु अजुत्तं सट्टाणमिर्मति जे केवि ॥ ३६॥ सावयपयट्टकहगा कहंति नियमइविग्गपियसुयत्या । ते विसयमयहराण जुगपवराणं पी खिंसंति ॥ ३७॥णेयं पन्नवियं जुगपवरेणं सुयाणुसारेण । सम्मग्गपवत्तेहिं बहुहा य समत्यियं सव्वं ॥ ३८ ॥ चियवासाईणं वरसिं दिट्ठो न कत्थइ निसेहो । एमाइ ता तदुत्तं उम्मुत्तविय मुणेयव्वं ॥ ३९ ॥ मुत्तणुसारा तेसि पि वंदणाई न कपए काउं । पासत्थाई जम्हा मुयम्मि भणिया अनमणिज्जा ॥ ४० ॥ ता सम्वत्यवि इत्थं सुयविवरीतणेण सयमेव ।। मिच्छाभावो सम्म भावेयच्चो सूयन्नूहि ॥ ४१ । इह चउविहंपि मिच्छ वजिचा सुत्तदंसियविहीए । बट्टते जिणभवणे | साहसुय आयरो फज्जो ॥ ४२ ॥ तिविहं तिविहेणेयं मिच्छत्तं जेहिं यज्जियं दूरं । निच्छयओ ते सट्टा अन्नेऊण ना मओ चेव ॥४३॥ जिणवईमयाणुसारा एयं पालंति जे उ सम्मत्तं । ते सिग्धं निविग्धं पार्वति धुवं सिवं मुहयं ॥४४॥ द ततश्चैतानि कुलकोक्तान्यन्यानि लोकमसिद्धानि सर्वाणि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति विदधति : यत्तदोनित्यसम्बन्धात् योतेषां न सम्यक्त्वं सम्यग्दर्शनं भवतीति गम्यत इति गाथार्थः।।७४|पाक् पाश्चात्यगाथया यदुक्तं ये गृहकुटुम्बस्वामिनो मिथ्यात्वस्थापनं कुर्वन्ति तैर्वशोपि भवसमुद्रे क्षिप्त इत्यधुना तद्व्यतिरेकमाह मूलम्-जह अइकुलम्मि खुत्तं, सगडं कढंति केइ धुरधवला । तह मिच्छाओ कुटुंबं इह विरला केइ कट्ठेति ॥ ७९॥ ८ KOR For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy