SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | थोवा वराहबहुगुणसन्वेसि तं पमाणति ॥ ३६७ ।। इत्येवंविधलक्षणयुक्तया षट्करकल्पप्रभून[याशेष]पात्रोपभोगप्तिकरणादिदुःपतिलेख्यपात्रव्यापारणचतुर्थीपर्युषणाकरणादिरूपा । अथवा जिना इव जिना 'पडिरूवो तेयस्सी' ति भणनाद् गीतार्याचार्यास्तेषामाचरणा आचरितं जिनाचरणा या न मिलति न सङ्गच्छते जिनोक्तं गीतार्याचरणां च न मन्यते इत्यर्थः ।तस्य पार्श्वस्थादिलोकस्याचारान् सामाचारीविशेषान् हाहा इति खेदे,मूढ मुग्धबुद्धे ! कुर्वन विदधान आत्मानं कथं केन प्रकारेण भणसि कथयसि जिनप्रणतं, जिने प्रणतः महीभूतो जिनप्रणतस्तं,जिनप्रणयं वा जिने एवो. पलक्षणत्वात्सुगुरौ च प्रणयः स्नेहो यस्य स जिनमणयस्तं जिनादिप्रणयस्य प्रशस्तत्वात् । तदुक्तं-अरहते सुयरागो रागो साहसु बंभयारीसु। एस पसत्यो रागो अज्जसरागाण साहूण ॥ ३६८ ॥ सतश्च भो मुग्धबुद्धे ? यो जिनोक्तेन आचरणया च"आयरणा विहुआणेति" वचनादाज्ञारूपया न मिलति प्रत्युत-"नियमइकयसामायारिचा. रित्तसना, मुसियजलजणोहा सुत्तउत्तिन्नबीहा । वयमिह चरणट्ठा हंत नन्नित्तिचिंता, परपरिभवमु तक्कोसमुल्लासयन्ति(?)॥३६९॥ इति पद्योक्तमाचार सेवन्ते तदाचारान् कुर्वन् जिनप्रणतं जिनप्रणयं वा कयमात्मा६ नं कवयसि । तादृशो हि स एव कथ्यते यो जिनोक्तां सदाचरणां च मन्यमानान्मन्यते तदपरांस्तु न मन्यते, यथा राज भक्तान्मन्यमानो राजप्रणतो भवति नापर एवमिहापीति गाथार्थः ॥ १४५ ॥ नन्वेवं च पूर्वगाथया पार्श्वस्थादिलोका चाररतस्य काक्वा जिनापणतत्वं प्रोक्तं, ततश्च कोका जिनाचरणामपहाय किं तदुक्तं--मन्यन्त इत्याशङ्कय पायो लोक18 स्य स्वभावमाह SAKSHAK 12 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy