SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशनक प्रकरणम्॥ सटीक. AGARLS मलम्-ज चिय लोओ मन्नइ तं चिय मन्नंति सयललोया वि । ज मन्नइ जिणनाहो तं चिय मन्नंति कि वि विरला ॥ १४६ ॥ व्याख्या-यदेव किञ्चित्स्वमत्युत्मेक्षितादिकं लोक एक कश्चिजनः पाश्चस्थादिमन्यतेऽङ्गीकुरुते तदेव मन्यन्ते सकला अपि सर्वेऽपि लोकास्तादृशा विवेकविकलाः । अपिभिन्नक्रमः। स च योजित एव । तादृशलोकस्य पायो गतानुगतिकत्वं प्रतीतमेव ॥ यतः-गतानुगतिको लोको न लोकः पारमार्थिकः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥३७०॥ पुनःशब्दस्याध्याहारात् यत्पुनर्मन्यते प्ररुपणाद्वारेण अनुजानाति जिननाथो भगवान् वीतरागः तदेवपाचस्थादिवचनपरिहारेण मन्यन्ते केऽपि लघुकर्मणो लब्धलक्षा विरलाः स्तोकतराः, भगवन्मतस्य मार्गस्य प्रतियोतो रूपत्वाद्विरलतराश्रयणीयत्वम् । यतः- “अणुसो य पट्ठिए बहुजणमि पडिसोय लद्धलक्खेणं ति, तस्माद् बहुजनस्यानुश्रोतो गामितया स्वच्छन्दलोकोक्तमेव मन्यते लोकः प्रभूततरः, जिनोक्तमानकस्याल्पत्वादिति गाथार्थः॥१४६ ननु यदि लोकः पायो लोकोक्तमेव मन्यते न जिनोक्तं, जिनोक्तमानिनोऽल्पत्वादिति स्वभावस्तहि भवतु नामेत्याशक्य जिनोक्तामनने लोकोक्तमनेन च दोषमाह मूलम्-साहम्मियाओ अहियो बंधुसुयाईसु जाण अणुराओ । तेसिं नहु सम्मत्तं विन्नेयं समयनीईए ॥ १४७॥ 8 12 ॥२१०॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy