________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-साधर्मिकान् समानसम्यक्त्वादिगुणधर्मधारिणः अधिकोऽतिरिक्तो बन्धुमुतादिषु बन्धवः स्वजनाः मु ता अङ्गजा आदिशब्दान्मातृपितृभादयस्तेषु येषामनुरागः स्नेहा साधर्मिकेभ्यो बन्ध्वादीन बहु मन्यन्ते । नैव जानन्ति यथा-"अन्नन्नदेसजाया अन्नन्नाहारवट्टियसरीरा । जिणसासणे पवन्ना सन्चे ते बांधवा भणिया ॥३७॥ यथा-महाणुभावेण गुणायरेण वयरेण पुन्धि सुयसायरेण । सुयं सरंतेण जिणुत्तमाणं वच्छल्लयं तेण कयं तु जम्हा ३७२॥ तम्हा सव्वपयत्तेण जो नमुक्कारधारओ । सावओ सोवि दहन्यो जहा परमबंधवो ॥ ३७३ ॥ सो अत्थो तं च सामत्थं तं विनाणमणुत्तमं । साहम्मियाण कजमि जं विचंति सुसावया॥ ३७४ ॥ वच्छन्नपाणासणखाइमेहिं पुष्फेहिं पत्तेहि य पुप्फलेहिं । सुसावयाणं करणिजमेयं कयं तु जम्हा भरहाहिवेणं ॥ ३७५ ॥ बजाउहस्स रामेणं जहा वच्छल्लयं कयं । ससत्ति अणुरूवं तु तहा वच्छल्लयं करे।३७६॥ तेषां बन्ध्वादिषु साधर्मिकाधिकमनुरागं कुर्वतां नहु नैव सम्यक्तवं विज्ञेयं ज्ञातव्यं । ननु तेषां सम्यक्त्वं स्वमत्यैव न विज्ञेयमुतान्यथेत्यत आह-समयनीत्या सिद्धान्तयुक्त्या नतु स्वमनीषिकया, सिद्धान्तनीतिश्चैवम्-- यथा-जिनमुनीनामपि स्वभ्रातृपुत्रादिस्नेहेन मद्माता पुत्रो वाऽयं अस्मै शोभनं वस्त्रपात्रादि ददामीत्यादिरूपेण, न तु गुणवत्वबद्धया. भक्तपानवस्त्रादिपतिलाभयतः शेषसाधुभ्योऽधिकं वात्सल्यं कुर्वतो गृहस्थस्य दोष उक्तो रागादिस. उक्लेशवशात । अत एव श्रावकातिक्रमणसूत्रे द्वादशवतातिचारप्रतिक्रमणकाले “ सुहिएम य दुहिएमु य जा.
१ पुत्रीफलः ॥
ॐॐॐॐॐक
12
H
For Private and Personal Use Only