________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१.९॥
पष्टिनसक-18| व्यं स्वमतिमायां सत्यां किमन्यकारितप्रतिमाग्रे बल्यादिकं करोमीत्याधनेकधा । गुरुविषयोऽभिमानो यथा समानेऽपि प्रकरणम्॥ IF सौविहित्ये गुणवत्वे च स्वयं गुरुत्वेनाङ्गीकृतानेव एत एव क्रियावतः पंडिता गुणवन्त इत्याद्युक्त्वा बहुमन्यतेऽन्यांव
सटीक० गुणवतोऽपि मत्सरादवमन्यते । ततो यथभिमानोपशमनहेतुभिर्देवगुरुभिरपि मानस्तहि हीही इति खेदे तत्पूर्वदश्चरितं प्राग्भवकृतदुष्कर्मणो दुर्लबध्यत्वमिति यावत् । नहि तादृशोत्कटदुष्कृतमन्तरेणैवंविधसामग्रयामपि एवंभूतो दुरभिमानी
भवतीति गाथार्थः ॥ १४४ ॥ कभिमानधनोद्यसद्भूतमपि सदिवमन्यते इति सोपालम्भं तदूषणमुद्भाव्य Mत निर्भसंयन्नाह
मूलम्-जो जिण आयरणाए लोयो न मिलेइ तस्स आयारे।
हा मढ करितो अप्पं कह भणसि जिणपणयं ॥ १४५॥ व्याख्या-यो लोको विशेषणान्यथानुपपत्या पार्थस्थादिको जनः ।"जिण आयरणाएति' जिनोक्तेनात्र चोक्त. पन्देन साढे विभक्तिळोपो द्रष्टव्यः । आचरणया च चकारश्चाध्याहर्तव्यः । ततश्च जिनोक्तेन साक्षादागमोक्तेन. CI तिन्नि वा कढई जाव, थुईओ तिसिलोइया। ताव तत्थ अणुन्नाय कारणेण परेण य॥३६५॥ इत्या
दि चैत्यवासादिनिषेधरूपेण आचरणया--असढेण समाइन्न, जं किंचि कत्थई असावज्ज । न निवारियमन्नेहि वि बहु अणुमयमेयमापरियं ॥ ३६६ । तथा-अवलंबिऊण कज्ज जं किची आयरंति गीयत्था ।15॥१०९ ॥
For Private and Personal Use Only