________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गकुलकोडिलक्खगहणेमु भमिरेण इहावय संपयाओणंताओ पत्ताओ || ३६२ ॥ किं तर्हि दुर्लभमित्याह-नित्यमेव मेलापकं संयोगं सुमार्ग निरतानामाप्तोपदिष्टविधिनिष्टानामविदुर्लभं दुष्प्रापतमं जानीत । यत:-" दुल्लंभो मासो जम्मो धम्मो सन्वन्नुदेसिओ । साहुसाहम्मियाणं च सामग्गी पुण दुल्लहा ॥ ३६३ ॥ अतस्तत्संगमे यत्नः कर्त्तव्य इति गायार्थः || १४३ || अथ सुमार्गनिरतसङ्गमेऽपि येषामभिमानस्तत्स्वरूपमाह
मूलम् - अहिमाण विसोपसमत्थयं च धुवंति देवगुरुणो य । तेहिं पि जओ माणो हीही तं पुव्वदुच्चरियं ॥ १४४ ॥
व्याख्या--अभिमानो जात्यादिगर्वः स एव विषमित्र दुःखहेतुत्वा द्विषमभिमानविषं तस्योपशम उपशान्तिस्तदर्थं तन्निमित्तं अभिमानविषोपशमार्थमेवाभिमान विषोपशमार्थकं स्वार्थिकः कः प्रत्ययः । चकारान्मिथ्यात्वादिदोषोपशमार्थ च स्तूयन्ते गुणकीर्त्तनेन श्लाध्यन्ते उपलक्षणमिदमभिगमादीनां । देवा जिनेन्द्रा लुप्तविभक्तिकं पदं गुरवश्च धर्माचार्याश्च तेषां हि स्तुत्या मिथ्याभिनिवेशरूपाभिमानादि दोषोपशमो भवति । तत एत्र तत्स्तवनादेर्दर्शनशुद्धिः प्रतिपादिता । यथा - तित्थयराण भगवओ पवघणपावयणि अइसयद्वीणं । अभिगमणनमणदरिसण कित्तणसंपूपणा णणा ॥ ३६४ ॥ तैरपि देवगुरुभिः 'जओत्ति' यदि मानोऽभिमानो देवविषयोऽभिमानो यथा- मत्पूर्वजकारितं चैत्यमिदं मयि जीवति इदं विहायान्यत्र चैत्ये महिमाद्यर्थं गन्तुं प्रवर्त्तते । मत्कारिता चेयं प्रतिमेति मया सर्वमिव कर्त्त
For Private and Personal Use Only