________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्।।
सर्ग.
पष्ठिशक्षक-151 यमतितरां भवति ॥२५९॥] ऐवं त्वपूर्वकरणात् सम्यत्तवामृतरसज्ञ इह जीवः । चिरकालसेवितमपि न ॥१.८॥ जातु बहु मन्यते पापम् ॥३६०॥इति ततो ये पतितालंबनग्राहिणस्ते मिथ्यादृशः । ये तु सम्यग्दर्शिनस्ते तु"आलं.
बणाण लोगो भ[स]रिओ जीवस्स अजउकामस्स । जंज पेच्छइ लोगो तं तं आलंयण कुणइ ॥ ३६१॥ इत्याद्यागमवचनात् सत्स्वप्यसदालम्बनेषु तानि परित्यज्य गुणेष्वधिरोहणायैव मनः कुर्वत इति गाथार्थः ॥ १४२ ॥ | अथ पुनः पतितासम्बनग्राहिणां बहुत्वमालोक्य सुमार्गनिरतसङ्गमस्य दौलभ्यमाह
मूलम्-सव्वं पि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं ।
निञ्चचिय मेला सुमग्गविरयाण अइदुलह ।।१४३ ॥ म्याख्या-समपि समस्तमपि जगति विश्व सुलभं सुपापं । किं तदित्याह-सुवर्णरत्नादि वस्तुविस्तारं काश्चनमणिप्रमुखपदार्थप्रपञ्च जानीतेत्यध्याहारः । एवंविधसम्पदामनन्तशःप्राप्तत्वात । तदुक्तं-चुलसीइ जोणिलक्खे मुणे
१ व्याख्या एवं स्वेत्यादि । एवं त्वपूर्वकरणात् एषमेषापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसा इह
जीवः सम्यक्त्वामृतरममनुभवतारेण जानातीति तज्ज्ञ उच्यते । चिरकालासेषितमपि प्रमृतकालमभ्यस्तमपि न 12
जातचित् कदाचित् बहु मन्यते बहुमानविषयी करोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य वा प्रवचनोपधा. तादि । इह च कुभक्तरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भाषः सम्यक्त्वादिरवसेय इति ॥
॥१०८॥
For Private and Personal Use Only