________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥ सटीक.
पष्ठिपतकशी कथैवंविधा ॥ १०३ ॥ तया राजकथा-" राजाऽयं रिपुवारदारणसहा क्षेमकरचौरहाः, युद्धं भीम-
मभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियतां करोतु सुचिरं राज्यं समाप्यायुषा । भूयो ब. न्धनिबन्धनं बुधजनै राज्ञा कथा हीयताम् ॥ १०४ ॥ मृदुकारुणिकी श्रोतजनहृदयमाईवजननान्मृद्धी सा चासौ पुत्रादिपलापप्रधानत्वात्कारुण्यवती मृदुकारुणिकी यथा-" हा पुत्त २हा वच्छ २ मुक्कासिकहमणाहा. हं । एवं कलुणपलाया जलंतजलणिज्ज सा पडिया ॥१०५॥ दर्शनभेदिनी- ज्ञानाधतिशयतः कुतीर्थिकम शंसारूपा,यथा-सूक्ष्मबुद्धिशतोपेतं सूक्ष्मबुद्धिकरं परामूक्ष्मार्थबुद्धिभिदृष्टं श्रोतव्यं बौरशासनं ॥१०६॥ चारित्रभेदिनी सा, यया कथया प्रतिपन्नव्रतस्य व्रतार्थमुपस्थितस्य वा चारित्रभेदः क्रियते यथा-केवलिमणोहि चउदसदस नव पुव्वीहिं संपयं रहिए । सुद्धमसुई चरणं को जाणइ तस्स भावं वा ॥१०७ ॥ अन्ये तु " जहमंचाओ पडियस्स देहपीडा सुथोविया होइ गिरिसिहराओ महती तहणतभवो तओ भट्ठा ॥१०८ ॥ तथा--"काले पमायबहुले दंसणनाणेहि वहए तित्थं । वुच्छिन्नं च चरितं तो गिहिधम्मो वरं काउं॥१०९॥इत्येषा विकया,सुकथा तु धर्मकथा साऽपि चतुर्दा । आक्षेपिणी विक्षेपिणी संवेदनी निवेदनी तथा चोक्तं "आक्षेपिणि विक्षेपिणि विमार्गबाधनं समर्थविन्यासं। थोतृजनश्रोत्रमनः प्रसादजननीं यथा जननीं ॥१॥संवेदनी च निवेंदनी च धयां कयां सदा कुर्यादित्यादि",तत्र तु विकथा सर्वथा धर्मानुपयोगिनीति न तस्या इहाधिकारः,किन्तु सु कथाया एव । तत्र आक्षेपिण्याद्यपि कथा सैव कथात्वमासादयति, एवमुपदेशो धर्मप्ररूपणात्मकः स एवोपदेशव्यपदेशं
PROBAR
॥३२॥
For Private and Personal Use Only