SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org SOUSERCURG लभते । तथा शानमवबोधस्वरूप तदेव मानत्वं लभते नान्यदिति । यतः- सदसदविसेसणाओ भषहउजहि छिओवलंभाओ । नाणफलाभावाओ मिच्छदिस्सि अन्नाणं ॥ ११॥ तदिति किमित्याह-जेणेत्यादि येन जानाति अवगच्छति जीवः प्राणी सम्यक्त्वमिथ्यात्वभावं किलाहंदुक्ततत्त्वश्रद्धानात्मक सम्यक्त्वं तदितरन्मिथ्यात्वं । तथा गुर्वगुर्वोर्भावमिति सम्बध्यते । गुरुस्वरूपं चेदं - "महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥१११। अगुरुभावश्चैवम्-सर्वाभिलाषिणः सर्वभोजिनःसपरिग्रहाः अ. ब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ११२ ॥ तथा धर्मस्थितिलोकस्थित्योर्भाव धर्मस्थितिरियं-राईभोयणवि. रई' इत्यादिपवण्याविधानादि ग्रन्थोक्तालोकस्थितिस्तदितरा परिग्रहाद्युपदेशात्मिका-यस्यास्ति वित्तं स नकुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गुणा-काश्चनमाश्रयन्ते ॥ ११३॥ इत्यादिरूपा तयोश्च भावं जानाति । ततोऽयं भावः । यया कयया येनोपदेशेन येन ज्ञानेन सम्यक्त्वमिथ्यास्वभावं गुर्वगुरुभावं धर्मलोकस्थितिभावं च जानाति उपादेयहेयभावेन सा कथा स उपदेशस्तज्ज्ञानं तदन्या न कथा नोपदेशो न ज्ञानमफलत्वादित्यर्थः ॥ २४ ॥ अथ तस्कथादिकं यत:--सम्यक्त्वमिथ्यात्वादिभावान् जानातीति वचनश्रतेः किं जिनवचनश्रवणात्कोऽपि सम्यक्त्वमिथ्यात्वादिभावान् विज्ञायापि सम्यक्त्वं न लभतेऽपीति जातसंशयं प्रति तस्कृतपश्नमनुवदन् दृष्टान्तेनोत्तरमाह For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy