SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक GEOGHTC+S+ मलम-जिणगुणरयणमहानिहिं लक्ष्ण वि किं न जाइ मिच्छत्तं । प्रकरणम् ॥ अह पत्ते वि निहाणे किविणाण पुणो वि दारिदं ।। २५॥ 51 सटीक व्याख्या-जिनस्य गुणा ज्ञानदर्शनचारित्रादयो जिनगुणास्त एव रत्नानीव रत्नानि सर्वदोषोपशमनेन दुःखदौर्गत्यनाशनेन च तेषां जिनगुणरत्नानां महानिधिरिव महानिधिः द्वादशाङ्गादिरूपः सिद्धान्तः । तस्यैवागमे गणिपिटकत्वाभिधानात् ॥ तदुक्तम्--" नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगमित्यादि । ततस्तं जिनगुणरत्नमहानिधि सिद्धान्तं लब्ध्वापि श्रवणादिद्वारोपलभ्यापि किमिति प्रश्ने न याति न नश्यति । मिथ्यात्वश्रद्धानादिकं अभिनिवेशादिदोषवतामिति शेषः । अथवेत्यर्थान्तरोपन्यासे प्राप्तेऽपि लब्धेऽपि निधाने रत्नसुवर्णादिनि-31 धौ कृपणानां कदर्याणां पुनरपि निधानप्राप्त्यनन्तरमपि दारिद्रयं दरिद्रभावो न यातीति सम्बध्यते । तेषां हि ता. दृग्निधिप्राप्तावपि भोगदानयोरसम्भवेन दारिद्रयमेव, यत:--" न कुणंति कुसुमभोगं, तंबोल सोयमवि न याणति । लज्जन्तुज्जलचेलेहिं, हा धणं मूढ किविणाण ॥ ११४॥ विरसारसरुक्खाहार-भोयणोसीय तावकसहा । न्हवणविलेवणभूसणरहिया सुमुणिव्व नणु किविणा ॥ ११५ ॥ धम्मविसऐ बहुविहे तेसिं द. व्वं न जाइ उवओगं । जइ परमिह विडलोयाण धरणि धरणीव ईणं च ॥ ११६ ॥ इह चायमुपनयो यथा--कुपणानां निधिप्राप्तावपि तत्फलोपभोगायभावेन दारिद्रयमेव तथा गुरुकर्मणां जिनगुणरत्नमहानिधिप्राप्तावपि कदाग- ID॥ ३३॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy