SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + दी कथयति, न स्वमति विकल्पितमश्रुतमपि । तदुक्तं-अहवा वि परूवितो जहट्ठियं पनधिज्जाउ' तादृशादेव श्रृणोति मुगु-टू भावेन वितरस्मादिति भावइति गाथावयार्थः ॥ २२॥ २३॥ पाय धर्मश्रवणयत्नः प्रतिपादितोऽधुना अवणेऽपि | सम्यक्त्वादिज्ञान एव तस्य साफल्यमाह मलम्-सकहा सो उवएसो तं नाणं जेण जाणए जीवो । सम्मत्तमिच्छभावं गुरुअगुरूधम्मलोयठिई ॥२४॥ व्याख्या--साकयेत्यादिपदानां सम्यक्त्वमिथ्यात्वभावं यया जानातीत्यादिपदैः सम्बन्धः । तत्र कथा विविधा विकया मुकथा च, तत्रापि विकथा सप्तधा, स्त्रीकया भक्तकथा देशकथा राजकया मृदुकारुणिकी दर्शनमेदिनी चारित्रमे दिनी । तत्र स्त्रीकथा तन्भिन्दा प्रशंसादिरूपा ॥यया-“करहगई कागसरा दुग्भग्गा लंबजठर पिंगच्छी। दुस्सीला दुम्भासा पिट्ठीको नियइतीए मुहं ॥१०॥" तथा-सा तणु य तणू सुभगा सोममुही पउमपत्तनयजिल्ला । गरूयनियंवा उन्नव पयोहरा ललियगइगमणा ॥ १०१॥ भक्तकथाऽपि यथा-घयखंडजुयं खीरस्स भोयणं अमयमहह मणुयाणं । कयसालिदालि असणं बंजणपक्कन्न घयसारं ॥१०२॥ देशकथाऽप्येवं, यथा-" रम्यो मालवकः सुधान्यकृतका काश्चयास्तु किं वर्ण्यते, दुर्गा गुर्जरभमिरुद्भटभटा लाश: किराटोपमाः। काश्मीरे वरमुख्यता सुखनिधो स्वर्गोपमाः कुन्तला, वा दुर्जनसंगवच्छुभषिया दे. कर For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy