SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra face ॥ ३१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्योक्तं तदपि गीतार्थगुरुसमीपे गीतार्थाश्च नहिसर्वदैकत्र तिष्ठन्त्यप्रतिबद्ध विहारित्वात् तेषां ततस्तदभावे किमन्यत्रापि क्वापि श्रोतव्यो धर्मों नवेत्याशङ्कयाह-' अहेति 'अथेति पक्षान्तरे तच्चेदं यदि साधवो न भवन्ति । तदा औचित्यानतिक्रमेण श्रावकाद्धारणादिसमेताच्छ्रोतव्यो धर्म इत्यनुवर्त्तनीयं । औचित्यं चेदं श्रावकस्य धर्मकथने एकस्य द्वित्राणां चाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव कथयति, तदुक्तं श्रीजिनवल्लभमूरिभिः पौष विधिप्रकरणे -- गुरुमुहाओ वा जहावधारियमणुपेहेर । तप्परतंतो तमेव अन्नेसिं किं वि साहेइ वा ॥ न पुण सभापर्वघेण धम्मं कई जम्हा । अहिगारिणा खु धम्मो कायव्वो अणहिगारिणो | दोसो आणाभंगा उच्चियधम्मो आणाए पडिबद्धो ॥ ९४ ॥ इत्थ य भवसय सहस्समहणो वि बोहओ भविय-पुंडरीयाणं । धम्मो जिपको पकष्पजयणा कहेयवो ॥ ९५ ॥ पकप्पो निसीहज्झयणं जेण सावज्जणवज्जाणं वयणाणं । जो न जाणइ विसेसं वृत्तंपि तस्स न खमं किमंग पुण देसणं काउं ॥ ९६ ॥ अन्नं च किं इत्तो कटयरं सम्म अणहिगयसमयसम्भावो । अन्नं कुदेसणाए कट्टतरागंमि पाडेइ ॥ ९७ ॥ एवं विहाय बहु अ-सुहकम्मसंचोइआ । दुरही य कुनयलबमयमोहिया जिणमयं अयाणता । जिणवयणमनहा भासिऊण अ हरगई जंति ॥ ९८ ॥ जं पुण पढइ सुणेइ गुणेइ जणस्स धम्मं कहे इचाइ । तं पच्छा कडविसयं तेणे वि जतं पुराहीयं ॥ ९९ ॥ पयडं चेव अलं पसंगेणेत्यादि । श्राद्धमेव विशिनष्टि-किम्भूताच्छ्राच्छृणोति तस्य सुगुरोरुपदेशं कथयतीत्युपदेशकथकस्तस्मात् कोऽर्थः । धारणादिकुशलेन यावानर्थो यथा सुगुरुमुखतः श्रुतस्तथा तावन्तमेवार्थं For Private and Personal Use Only करणम् ॥ सटीक ० ॥ ३१ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy