________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
SSSSBHASHRECRUS
वोत्पद्यत इति तद्ग्रहण धर्मशास्त्रश्रवणस्य बहुगुणत्वात् पश्यते च-"क्लान्तमुपोज्नति खेद, तप्तं निर्वाति बुध्य| ते मूढं । स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः ।। ८७ ॥ अथवा प्राप्तेऽपि सम्यक्त्वे शुद्धदेशना श्रोतव्यैवेति ज्ञापनार्थ शुश्रूषाया अपि सम्यग्दृष्टिलिङ्गत्वात् । तदुक्तं-“ सुस्सूसधम्मराओ गुरुदेवाणं जहा समाही
ए। वेयावच्चे नियमो सम्मद्दिहिस्स लिंगाइ ॥ ८८ ॥ ततो यस्माज्जिनमतकथाप्रबन्धः । संवेगकरः संवेगश्च * सम्यक्त्वे सम्यक्त्वं च शुद्धदेशनया 'ता' तस्माज्जिनाशापरेणाप्तादेशप्रधानेन जिनाज्ञा चैवं परमया शुश्रूषया श्री
तव्य शुश्रूषा परमता चैव यथा-"यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढं । किंनरयगेयश्रवणादधि४ को धर्मश्रुतौ रागः ॥ ८९ ॥ अपरमशुश्रूषया च श्रवणे प्रत्युतापायसम्भवः, तथा चोक्त-विपरीता& स्वित्तरा स्यात् । प्रायोऽनर्थाय देहिनां । सा तु या सुप्तनृपकथानक शुश्रूषावत् स्थिता लोके ॥९॥
इति नापरमशुश्रषयेति । धर्मः श्रोतव्य आकर्णयितव्यः । क्व श्रोतव्य इत्याह--सुगुरुपा संविग्नगीतार्थसूत्राविरूदभापिगुरुसमीपे, यतः- " तित्थे सुत्तत्थाणं सवर्ण विहिणा उ तत्थ तिथमिण । उभयन्नू चेव गुरू विहिओ विणयाइउचित्तो ॥ २१ ॥ " श्रुतविरुद्धभाषिसमीपे हि कारणगतेन साधुनापि न श्रोत. व्यः । किं पुनः श्राद्धेन, तदुक्तं- इहराठगेहकन्ने तस्सवणामिच्छामेइ साहूवि । अवलोकिमु जो
सडूढो जीवाजीवाइ अणभिन्नो ॥ ९२ ॥ ननु-संपत्तदसणाई पयदियहं जइजणाओनिसुणेईय । ४ सामायारिं परमं जो खलु तं सावर्ग विति ॥ ९३ ।। इति गाथोक्तव्युत्पत्या प्रतिदिनं सामाचारीश्रवणं श्रावक
For Private and Personal Use Only