SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्टिशतक ता जिणआणपरेण धम्मो सोयव्य सुगुरुपासम्मि । मकरणम् ॥ श्रह उधियं सडढाउ तस्सुवएसस्स कहगाओ ॥ २३ ॥ सटीफं. व्याख्या-- तस्माद्धर्मः श्रोतव्य इति द्वितीयगाथापूर्वार्द्धन सम्बन्धः, धर्मे हि श्रयमाणे नश्यति मृढता, स्फुरति विवेको, विलीयते मिथ्यात्वं, गलन्ति दुष्कृतानीति । तस्मादिति कस्मात् यस्मान्जिनमतकथाप्रबन्धो जिनोऽर्हस्तन्मतं शासनं तस्य कथा वचनपद्धतिरूपा तस्याः प्रबन्धो निबन्धो जिनमतकथाप्रबन्धः सर्वोऽपि समग्रोऽपि संवेगो मोक्षाभिलाषस्तस्फरो जीवानां देहिनां भवति अत एव जिनमतकथाश्रवणाशंसा श्रावणाशंसा श्राद्धस्योक्ता, तथाहि-- “चिरसंचिय पाचपणासणीय भवसयसास्समहणीए । चउवीस जिणविणिग्गयकहाए वोलिंतु मे दि. यहा ॥ ८५ ॥ तथा एकैकस्यापि जिनमतपदस्य संवेगकरस्वख्यापनार्थ सर्वपदोपादनम् ननु किश्चित्पदं संवेगकरं भवति किंचिन्न भवति जिनमतस्य । तदुक्तम्--" जिणमयपयमित्तं पिटु पीय पीऊसमिव जओ हरइ। मिच्छाषिसमिह नाय रोहिणियबिलाइ पुत्ताई ॥ ८६ ॥ संवेगश्च सम्यक्त्वे सति भवतीति सर्वत्र गम्यम, संवेगस्य व्याप्यखात् सम्यक्त्वस्य च व्यापकत्वात् व्याप्यव्यापकयोवाविनाभावात्, व्यापकाभावे च व्याप्याभावा । सम्यक्त्वे सत्येव संवेगो नान्यथेति सम्यक्तवं च शुद्धया उत्सूत्रमलकलङ्करहितया देशनया भवति । यद्यपि 'सन्निसर्गादधिगमाव'ति वचनात केषांचित् देशनां विनापि सम्यक्त्वमुत्पद्यते । तथापि प्रायो मनुष्याणां शुद्धदेशन2-15॥ ३० ॥ 2 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy