________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गारि सामाइअंगाई सड्ढी काएण फासह । पोसहं दुहओ पक्खं एगराई नहीं वए ॥ ८३ ॥ एवं विहिसमाउते गिहवासे वि मुच्चई । मुच्बई छविपन्वा गच्छे जक्खसलोगयं ॥ ८४ ॥ ननुशास्वतसुखमिति प्रसिद्धं मोक्षसुखमेव किं नोच्यते इति चेन्नैवं श्रावकस्य सतो मोक्षगमनासम्भवात् । उत्कर्षेणापि च श्रावकस्यायुतं यावद्गमनभणनात् । तदुक्तं--" उववाओ सावगस्स उ उक्कोसेण चचुभ जाव। " यदपि पारम्पर्येण शास्वतं सुखं तदपि प्रान्ततः सर्वविरतेरेवेत्यलं प्रसङ्गेन । ततोऽयमर्थो जठरपूरणतुल्येऽपि मूढास्तथा चेष्टन्ते यथा नरकदुःखान्यनुभवन्ति । अमूढाः पुनस्तथा कुर्वन्ति यथा स्वर्गसुखभाजो भवेयुरिति ॥ २१ ॥ एवं कृत्य तुल्यत्वेऽपि मृदामूढयो विशेष प्रदर्थ्यामूढत्वप्राप्स्युपायं प्रकटयन्गायाशयमाह
मूलम् - जिणमय कहापबंधो संवेगकरो जियाण सव्वो वि । संवेगो सम्मन्ते सम्मन्तं सुद्धदेसणया ॥ २२ ॥
१ मुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेऽव्यास्तां दीक्षापर्याय ह त्यपिशब्दार्थः सुव्रतः शोभनब्रतो मुख्यते मुक्तिमाप्नोति कुत इत्याह-' छविपव्याउत्ति छविस्वपर्याणि जा नुकूरादीनि तयोः समाहारे छषिपर्वतद्योगादौदारिकं देहमपि छषिपर्व तस्मात् ततश्च गच्छेत् यायात् यक्षा दे वाः समानो लोकोऽस्येति स लोकः तस्य भावः सलोकता सादृश्यमित्यर्थः । यक्षः स लोकता यक्षसलोकता तां इयं च देवगतावेव स्यादित्यर्थाद्देवगति अमेन च पण्डितमरणावसरे प्रसंगाबालपंडितमरणमुक्तमिति सूत्रार्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only