SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org पष्ठिशतक ॥ २९॥ व्याख्याः-तुल्येऽपि समानेऽपि उदरभरणे जठरपूरणे गृहव्यापारकार्ये मूढामूढयोरविवेकिविवेकिनोः प्रेक्षस्व पश्य विपार्क |प्रकरणम् ।। परिपाक कीदृशमित्याह-'एगाणित्ति' एकेषां मूढानां "कइया वच्चा सत्थो किं भंड कत्थ कित्तिया भूमी। सटीक. को कयविक्कयकालो निम्विसई कि कहं केण ।। ८० ॥ उकूखण गणइ निहणइ रतिं न सुयइ दिया वियससको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ ८१ ॥ इत्यादि प्रकारेण आतरौद्रध्यायिनां नानाविधाकृत्यकृतां उत्तरोत्तरमहारम्भाविरतानां जठरमात्रभरणार्थ परमाणापहारिणां नरकदुःख श्वभ्रषेदना भव| तीति गम्यम् । अन्येषाममूढानां सम्यग्दर्शनभावेन यथार्थयोधकत्वेन कामभोगादिविरक्तचित्तानां तादृशा हि गृहवास पालयन्तोऽपि तत्रानास्था पराभवन्ति । यत:-सन्वत्थनिरासंसो अज्जं कल्लं वयामि चितंतो । परकीयं पि च पालइ गेहावाप्त सिलिभावो ।। ८२ ॥ तेषां स्वकुटुम्बपोषणार्थ दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शास्वतं सुख शास्वतमिव शास्वतं अनेकसागरोपमस्थायित्वात् । देवलोके सुखं भवतीति । तथा चोक्त--'आ. १ अगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्यांगानि निःशंकता कालाभ्ययनाणुव्रतादिरूपाणि अगारिसामायिकांगानि ' सढित्ति ' श्रद्धावान् कायेन उपलक्षणत्वाम्मनसा बांचा च फासपत्ति ' स्पृशति सेवते तथा पौषधं आहारपौषधादिकं 'दुहउपक्खं ति ' प्राकृतत्वात् योरपि सितेतररुपयोः पक्षयोः चतुर्दशीपूर्णिमादिति थिषु ' पगराइंति ' अपेगम्यत्वावेकरात्रिमपि केवलरात्रिसम्बन्धिनमपोरर्थः, उपलक्षणत्वाच- D कदिनमपि न हावराति न हापयेम्म हानि प्रापयेत् रात्रिग्रहणं तु दिवाव्याकुलतया कर्तमशकौ रात्रावपि पौष. .. २९ ॥ धं कुर्यादिति सूचनार्थ, इह च मामायिकांगत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थ मिति सूत्रार्थः ॥ ॐॐ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy