________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुग्णयं ॥ ७७ ॥ पता य कामभोगा कालमर्णतं इहं स उवभोगा । अपुव्वंषि व मन्नइ तह बि हु जीवो मसु ॥ ७८ ॥ मित्यादि संसारस्वरूपयेदिनां विवेकिनां जिनेन्द्रवरधर्मो जिनेन्द्रो वीतरागस्तस्य वरः प्रधानो धर्मो वरधर्मः | जिनेन्द्रधर्म इति सिद्धेऽपि लाभपूजाख्यातिहेतुकस्य धर्मस्य निरासाय वरपदोपादानम् । ततश्वान्येषां जिनेन्द्रवरधर्मो विश्रामस्थानमिति सम्बन्धः । तादृशा हि गृहव्यापारक्लेशमनुभूयापि भूयो गुरुपादान्तिकमागत्य तत्स्वदुवरितमालोच्य प्रतिक्रम्य लघुभूताः स्वखेदमुपनुदन्ति । तदुक्तं-" कयपायो वि मणुसो आलोहय निंदिअ गुरुसमासे । होइ अरे लहुओ उहरियभरुथ्व भारवहो ।। ७९ ।। ततोऽयमाशयो गुरुकर्मणां तथाविधगृहव्यापारखिन्नानामपि विषयोपभोगादिना विश्रामो भवति । भवभीरूणां तु गृहव्यापारखिन्नानामपि सुगुरुसेवाध्याख्यानश्रवणावश्यकरणादिना विश्रामो भवतीत्यर्थः ॥ २० ॥ ननु गृहव्यापारश्रान्तानां केषांचित् कामिनी केषाञ्चिम्म विश्रामस्थानं दर्शितम् । अस्तु नाम तत्तथा । ततः किमित्यत आह
मूलम - तुल्ले वि उयरभरणे मूढ अमूढा पिध्वसु विवागं । गाण नरयदुक्ख अन्नेसिं सासयं सुक्खं ॥ २१ ॥
१. पत्ता इति प्राप्ताः कामभोगा अनेन जीवेन कालमनन्तं यावत् इह इति अस्मिन् संसारे कीदृशाः कामभोगाः उपभोगा इत्ति ' ऊपभोगेन सहिता पतादृशा भोगा अनन्तवारं प्राप्ताः अपूर्वमिव नवीनमिवानुभूतमित्र मन्यते तथापि अयं जीवों मणे इति मनसि सुखं विषयजनितं नवीनमित्र मन्यते इत्यर्थः ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only