________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥ २८ ॥
CREASE
OHSASAK0488
व्याख्या- गृहं भार्यादिः परिवारः, गृहिणी गृहमुच्यते इत्युक्तः उपलक्षणत्वात्पुत्रादिकुटुंबं तस्य गृहस्य निमित्त
उपकरणम् ॥ व्यापारः कृपिपाशुपाल्यवाणिज्यसेवादिको वित्तोपार्जनलक्षणो गृहव्यापारस्तेन यः परिश्रमः खेदो भवति । वित्तार्थिना सटी. खेदः ॥ यत:-" नीचस्यापि चिरं चटूनि रचयंत्यायान्ति नीचर्नति, शत्रोरध्यगुणात्मनोऽपि विदयत्युचैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किञ्चिदकृतज्ञस्यापि सेवाक्रमे, कष्टं किं न मनस्विनोऽपि मनु. जा कुर्वन्ति वित्तार्थिनः ॥ ७४ ॥ तेन गृहव्यापारपरिश्रमेण खिन्नानां थान्तानां विश्रामस्थानं खेदापनोदास्पदं एकेषां केषांचित्-" " इत्थागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए अस्थि वा नत्थि वा पुणो ॥१॥" इत्यादि वादिनां विवेकविकलानां भवति जायते रमणी स्त्री तादृशा हि रमणीमेव सर्वजगद्रमणीयां मन्यन्ते । नदुक्तं--" वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः, कान्तिश्रीगमनं गजः परिमलस्ते पा. रिजातद्रुमाः । वाणीकामदुधा कटाक्षपटली तत्कालकूट विष, रे रे चारुरुचे ? किमर्थममरैरामंथि दुग्धोदधिः ॥ ७५॥ तथा-प्रिया दर्शनमेवास्तु किमन्यैदर्शनान्तरैः नितिः प्राप्यते येन सरागेणापि चेत सा ॥६तथा अन्येषां तु'सल्लङ्कामा विसंकमा कामा आसीविसोवमा।कामे पच्छेमाणा अकामा जंति
१. शल्यमिव शल्यं कामाः शब्दादयः विषमिव विषं कामाः कामा आशीविषोपमाः आशीविषः सर्पस्तदुपमाः, किश्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामा भावाचान्ति दुर्गतिं ततः कथं तत्परिहार आश्चर्य असदभोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्त, मुमूक्षणां क्वचिदप्याकाक्षाया अभा २८ ।। वात् । उक्तं हि मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम इति ॥
For Private and Personal Use Only