SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir EACE थार्थः ॥ ६३ ॥ नन्वयमुपदेशसर्वोऽपि सम्यक्त्वस्थैयार्थ तच्च श्रावकाणामेवोत्पाद्यं । साधूनां तस्य स्वयमेव सवादित्याशङ्कयाह मूलम्-गिहवावारविमुक्के बहुमुणिलोए वि नस्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय किं भणिमो ॥ ६ ॥ व्याख्या--गिहवावारेत्ति' गृह सम तदर्थ व्यापारः कृषिसेवावाणिज्यपाशुपाल्यादिकस्तेन विशेषेण मुक्तो रहितो गृहव्यापारविमुक्तस्तस्मिन ईदृशे कस्मिन्नित्याह-बहुश्चासौ मुनिलोकश्च यतिजनश्च बहुमुनिलोकस्तत्र कतिपयेषु साधुष्वपीत्यर्थः, आस्तामन्यत्रेत्यपि शब्दार्थः । नास्ति न विद्यते सम्यक्त्वं तत्वश्रद्धानरूपं सम्पूर्णसाध्वनुष्ठानकर णेऽपि कतिपयानां श्रद्धानाभावात् । अत एव श्रीजिनवल्लभसूरिभिर्वीतरागविज्ञप्तौ ग्रैवेयकगमनमनन्तशः प्रतिपाद्य श्रद्धानरहितायाः सम्पूर्णसाधुक्रियाया अबीजत्वमभाणि । यथा-पुण सव्वजियाणमणंतसो वि गेविजगेसुरुप्प त्ति । तह विन सम्मईसणमित्तस्स वि सुणियसंपत्ती ॥ २३४ ॥ संपुनसाहुकिरिया करणमबीयंतिकय अणासासो । देवविसायपिसाएण वाउ (लि) लजामि अणुसमयं ॥२३५॥ अथवैतत्काळभाविनः प्रभूत मुनिजनस्यापि स्वस्वमतिकल्पितस्वमतस्थापनाभिनिविष्टस्य गुणिगणदूषकस्य सूत्रोत्तीर्णभाषकस्य नास्ति सम्यक्त्वं । R, यदि चै येषां गृहल्यापारादिकं नास्ति तेषामपि न सम्यत । तर्हि आलम्बन निलयानां विविधमिषस्थानानां श्रा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy