________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IMI
का
10 शया हि चिन्तयन्ति कथमप्यतेऽपि बराका धर्मोपहासकारिणोऽन्ये वा पापकारिणः परमहित पश्यन्तु गृहन्तु चेति
विपकरणम् ॥ गायार्थः॥ ६२ एतदेव शुद्धाशयानां स्वभावप्रकटनेनाह
18 सटीक मूलम्-अहवा सरलसहावा सुयणा सव्वत्थ हुति अवियप्पा ।
छड़डतविसभराण वि कुणति करुण दजीहाणं ॥३॥ व्याख्या-' अहवासेत्ति ' अथवा जिनवचनविष्टमिथ्यात्वरतीनामपि परमहितं दातुमिच्छन्तीति किं वाच्यम्, यतः-सरलस्वभावा निष्कपटस्वरूपाः सुजनाः सन्तः सर्वत्र सर्वेषु प्राणिषु भवन्त्यविकल्पा विकल्परहिताः समानमतयो हितकरणे शत्रुमित्रादिभावनिरपेक्षत्वेन । यतः अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां | तु वसुधैव कुटुम्बकम् ॥ २३३ ॥" यत एवं विकल्परहिताः सज्जना अत एव ते छई द्विषभराणां उद्गिरगरलभाराणामपि कुर्वन्ति विदधति करूणां दयां द्विजिह्वानां सर्पाणां दुजनानां चोपरीति गम्यते । दुर्जनपक्षे तु छईद्विष. भराणामिति विशेषणमेवं योज्यते । यथा-छईद्विषभराणामिव छह द्विषभराणां मुखविवरविनिर्गच्छदुर्वाक्यसमूहानाम् । यथाहि-सा विषं छईन्ति तथा दुजना दुर्वाक्यानि छईन्ति दुर्वाक्यानां च विषतुल्यता लोकमतीतव तथा च | लोके वक्तारो भवन्ति एतन्मुखाद्विषमेव निर्गच्छतीति । तथापि तेषां सज्जनानां सर्पाणामुपरि दुर्जनानां चोपरि क-2 रुणैव भवति । हा वराका एतेऽपि कथमपि मुखिनो भवन्त्विति । अतस्ते सरलत्वाधर्मद्विष्टानप्युपदेशेनानुगृहन्तीतिगा-31॥ ६२ ।।
द्विषभरागान ईन्ति जनानां सपानप्युपदेश
For Private and Personal Use Only