SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Acharya SmAnassaigalsuryamunal www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 5955 शेषः । यथा-केनापि सम्यक्त्वं गृह्यमाणं दृष्ट्वा बदत्यहो अयमनेनोपायेन जन्ममुण्डनोत्सवमृतककर्तव्यगोत्रदेवनापूजाद्विजातिथिस्वजनादिदानन्ययेभ्यो मुक्तः। तथा-"झाडइ झा[झोडइ पडिकमइ बइसइ सुहगुरुपासि । सा तेवीसे सउकरइ मूढाइणिवेसासि ॥१॥” इत्यागुल्लण्ठवचनं भणित्वा धर्मप्रतिपद्यमानं श्राद्धं धाविकामेव साधून साध्वीश्वोपहसति । तांश्योपहसन् धर्म लाघवमुत्पादयति धर्मलाघवाच्च शासनमालिन्यं ततश्चानर्थपरम्परां प्राप्नोति । यदुक्तम्-" अतः सर्वप्रयत्नेन मालिन्यं शासनस्य तु । प्रेक्षावता न कर्त्तव्यं प्रधानं पापसाधनम् ॥ २३१ ॥ अस्माच्छासनमालिन्या-जातो जातो विगर्हितम् । प्रधानभावादात्मनं सदा दूरीकरोत्पलम् ॥ २३२ ॥ यत एवं त. स्मायुक्तमेव धर्महास्यस्याग्निकल्पत्वमिति तन्न कर्त्तव्यमिति गायार्थः॥६॥ ननु ये धार्मिकानुपहसन्ति तान् प्रति कोऽयमुपदेशोऽयोग्यत्वेनेत्याचल्याह मूलम्--दोसो जिणिंदवयणे संतोसो जाण मिच्छपावम्मि । ताणपि सुद्धहियया परमहियं दाउमिच्छति ॥ २ ॥ व्याख्या--'दोसो जिणिदेत्ति' देषो जिनेन्द्रवचने पीत्यभावः सर्वजगज्जन्तुहिते भगवदईवाक्ये तदुक्तधर्मासेविनामुपहसनात् सन्तोषस्तुष्टिर्येषां मिथ्यात्वपापे तत्कारिषु भीतिदर्शनात् । तेषामपि शुद्धहृदया निर्मलचिताः सत्त्वानुकम्पावन्त इत्यर्थः, परमहितं मोक्षं तन्मार्ग वा ज्ञानदर्शनचारित्रात्मकं दर्शयितुं दातुं वा इच्छन्ति वाञ्छन्ति । शुरा SSSSSS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy