________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
।
पष्टिपातक-18| णाढियं पुरिसं पंथाओ उप्पहं निति ॥ २२८ ॥ किमिति कर्माणि धिगित्याह--यतो यस्मात्कम्ममाहात्म्यादि- 11 हा दिवजिनागमानामपि जमाल्यादीनामिवोत्सूत्रभाषणतो जिनोऽहंन्नपि शब्द उत्तरपदेन योज्यते--ततो लब्धोऽपि प्राप्तो
सटीक० ऽप्पलब्धइति अपाप्तप्रकारो भवतीति प्रक्रमः। जिनलाभमाप्तस्य धर्मस्योत्सूत्राभिनिवेशेन नाशात् ॥ यतः--अहह
भवन्नवपारं चरित्तपोएण केवि पत्तावि । तम्मन्ममिति पुण अहणिवेसपडिकूलपवणेण ॥ २२९ ।। | ततो जिनो लब्धोऽप्यलब्धो भवतीत्याज्ञाभको न कर्तव्य इति गाथार्थः ॥६०॥ अथ ये जिनाझापाळकान् धार्मिकान् इसन्ति । तदनुशासनायाह
मूलम-इयराणं विउवहासं तमजुत्तं भायकुलपसूयाण ।
एस पुण कोवि अग्गि जंहासं सुद्धधम्ममि ॥ ६१ ॥ व्याख्या-'इयराणमित्यादि इतरेषामपि हास्याहाणामपि उपहास निन्दासूचकं इसनं क्रियत इत्यध्याहारः। तदयुक्तमनुचितं भ्रातः कुरूप्रसूतानां कुलजानां, कुलजा हि लघुतापरिहारेणैव प्रवर्तन्ते उपहास्ये च क्रियमाणे बघुवा भवति । यदुक्तं-यालसखित्वमकारणहास्य,स्त्रीषु विवादः कुसजनसेवा । गईभयानमसंस्कृतवक्ता, ष. ट्सु नरो लघुतामुपयाति॥२३०॥ तस्मादयुक्तमितरेषामप्युपहास्य कुलजानां एष पुनः कोऽप्यग्निरिवाग्निः कुळीनतादिगुणगणतृणज्वालकत्वात् स्त्रीनिर्देशः प्राकृतत्वात् । यत् हास्यं शुद्धधर्मेऽपि नि:कळकेऽपि सर्वधर्मे क्रियमाणे इति 51 ६१॥
For Private and Personal Use Only