________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
गइपहे विणिवायसहस्सकोडीओ ॥२॥” इत्यादि ज्ञात्वा आज्ञाभाद्विभ्यति । भवत्रताऽभीरूणां भवाभिनन्दिना
पुनर्जिनाज्ञाभञ्जनं क्रीडेच क्रीडाकेलिरिति । यथा-मल्लादीनां सुष्टिमहारात्मकं सम्महारादिकं दुःखदमपि क्रीडा भभवति । सुकुमारशरीराणां तु पीडायै भवति एवं भवाभीरूणां जिनाबामजनं क्रीडा परेषां च भयहेतुरिति गायार्थः 18 ॥ ५९ ॥ननु जिनानाभञ्जनं क्रीडेत्युक्तं तदश्रुतानां भविष्यति न सश्रुतानामित्याशंक्याह--
मूलम्--को असुयाणं दोसो जे सुयसहियाणं चेयणा नका।
धिद्धी कम्माण जओ जिणो वि लद्धो अलद्धत्ति ॥६०॥ व्याख्या-'कोअसुया' इत्यादि, कोऽश्रुतानां श्रुतरहितानां जिनसमयरहस्यावेदिनामिति यावत् दोषो दूषणं प्रस्तुते जिनाज्ञाभने अज्ञानातत्वेन तेषां हिताहितार्थानभिज्ञत्वात् । तदुक्तं-अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि | सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो मूढः ॥२२६॥ यदित्युपक्षेपे श्रुतसहितानां विदितजिना
गमानामपि चेतनाबुद्धिनष्टा जिनाझाडानाऽभावेन मिथ्यात्वोदयादन्यथाभावं गता तच्छ्रदानस्यातिदुर्लभखात, य| दक्त--आहफच सवणं लधु सद्धा परमदुल्लहा । बहवे रोयमाणा वि नो इण पडिवज्जए ॥ २२७ ॥ 12 सर्व चैतत्कर्मणां माहात्म्यमिति, तानि निन्दन्ति विकू धिक् कर्मणामिति द्वितीयार्थे षष्ठी तेन कर्माणि घिर थिगि
ति वीप्सा कर्मणामतिदुष्टत्वख्यापनाय । यतः-" कम्माइं नूण घणचिक्कणाई अइनिविडवजसाराई । ना.
ॐॐॐॐॐ
मूढः ॥२२६॥ निलु कष्टं क्रोधार्णि
बिहानाऽभावे
)
For Private and Personal Use Only