SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पष्ठिशतक ROSCOM द्धानां श्रमणोपासकानां भ्रान्तः । सम्यक्त्वनास्तित्वे किं भणामः कथयामः । श्रावका हि भ्रातृपुत्रकलत्रादिपरिवारपो- पकर षणरक्षणनिमित्तब्यापारशतव्याकुलतया तथाविधपरिज्ञानाभावेन तथाऽत्यन्तमस्थिरचित्ततया मिथ्यात्विपरिचयेन चामरीक. विविधभूतप्रेतादिभयेन चानेकान्यसदालम्बनानि गृहीत्वा कुदेवकुगुरुकुधर्माश्रयणेन सम्यक्त्वरहिताः स्युरिति किं वाच्यम,यदि गृहव्यापारमुक्त बहुमुनिजनेऽपि सम्यक्त्वं नास्ति ततस्तत्र यत्नः कर्तव्य इति गाथार्थः ॥६४॥ बहुमुनिलोकेऽपि सम्यक्त्वं नास्तीत्युक्तं तच्च प्राय उत्सूत्रभाषणादेव तत उत्सूत्रभाषणस्यैव दुष्टतामाह मलम्-न सयं न परं को वा जड जीव उस्सुत्तभासण विहिये । ता बुड्डसि निज्झतं निरस्थयं तवफडाडोवं ॥६५॥ व्याख्या-'नेत्ति' नेति निषेधे स्वयं स्वतः एतदेवं क्रियमानं मुच्यमानं वा सुन्दरं स्यादिति स्वबुद्धयेत्यर्थः, द उत्सूत्रं वाच्यमित्यध्याहारेण सर्वत्र सम्बन्धः कर्त्तव्यः, न परमन्यं गुर्वादिकमपेक्ष्येति गम्यम, उत्सूत्र वाच्यं किल मद् गुरुभिरिदमुक्तं मयापीदमेव वाच्यमिति को वा इति पदं सूचापदं, तेन को वा जानाति गहनमिदं केऽप्यन्यथा कथय31 न्ति तदन्ये चान्यया ततोऽसम्बडं जिनशासनमिदमित्यादि चोत्सूत्रं न वाच्यं, पाश्चात्य एव न शब्दोऽत्र योज्यः । & अथवा को वेति कोपादुत्सूत्रं न वाच्यम, मानमायालोभोपलक्षणमिदं यदीत्यभ्युपगमे जीव आत्मन् ? स्वतः परत: संशयादेर्वा उत्सूत्रभाषणं विहितं कृतं 'ता' तर्हि बुडसि मजसि निभ्रान्तं भ्रानिरहितमिति यावत् भवाम्भोधावि For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy