SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॐ AARAKS मित्याह- ये निर्दिष्टनामानो दर्शयित्वा प्रदर्श्य लिज रजोहरणमुखानन्तकादिक "सुविहियदुम्विहिय वा नाई जाणामि. खु छउमत्यो । लिंग तु पूपयामि तिगरणसुद्धेण भावेण ॥१॥ इत्यादि केवलव्यवहारनयाश्रितदेशनया लिङ्गमात्रमे व पूज्यमिति कथयित्वा क्षिपन्ति नयन्ति नरके श्वभ्रे मुग्धजनं विवेकविकलं लोकं स्वबन्दापनादिजनितदोषेण दोषश्च तन्नमने स्फुट एव, श्रुते- यथा "जह वेलं बगलिंग जाणतस्स नमओ धुवं दोसो। निर्बुधमत्ति नाऊण वंदमाणे धुवं दोसो ॥ १५९ ॥ इह च नरकग्रहणं सर्वदुर्गतिदुःखोपलक्षण ततो ये दुष्टा मुग्धजनं चातुर्गतिकसंसारदोपे क्षिपन्ति तेषां किं भणामः किं कुर्म इत्यादिगाथार्थः ॥४०॥ एवं कुगुरूणां दुष्टत्वनिर्वायत्वकयनेन मूढतामुद्भाव्येदानी मूढानां चरित्रदर्शनादमूढेषु भक्तिढा भवतीति विवक्षुः स्तुतिब्याजेन तेषां निन्दामाह मलम्-कुगुरू वि संसिमोहं जेसिं मोहाइ चडिमा दटुं। सुगुरूण मुवरि भत्ती अइनिशिडा होइ भव्वाणं ॥ ४ ॥ व्याख्या-'कुगुरूवित्यादि' कुगुरूनपि न केवलं सुगुरूनित्यपेरर्थः, प्रशंसामि स्तवीमि प्राकृतत्वादेकत्वेऽपि बहुत्वनिर्देशः यया"थुणिमो दीणमणोऽहमित्यत्र अहमित्यात्मनिर्देशे येषां कुगुरूणां मोहोऽज्ञानं स आदिर्येषां रामद्वेषादीनां ते मोहोदयस्तैश्चण्डिमा रौद्रत्वं भूरिभयहेतुत्वमित्यर्थः ।तं मोहादिचण्डिमानं दृष्ट्वा विलोक्य सुगुरूणामुपरिमुविहितगीताधगुरुविषये भक्तिगौरव विशेषोऽनितिविदा सान्द्रतरा भवति, भव्यानां मोक्षगमनार्हाणां । कोऽर्थः कुगुरू ॐॐॐRG & For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy