________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
| णामस्मदीयामी श्राद्धाः किमस्मान् विहायान्यत्र भक्तिं कुर्वन्तीत्यादि मोहवशगा द्वेषेण वयममीषामुपरि शिर उदर- प्रकरणम् ॥ स्फोटनं करिष्यामः । तान् वा सुविहितान् ककुटादिभिस्तादयिष्यामो येऽस्मदीयान् श्राधान् विप्रतारयन्ति, इ.
सटीक. त्यादिभिः प्रकारैश्चण्डिमानं दृष्ट्वा भव्यानां तेष्वनादरेणाहो धन्या अमी सुविहिता ये एवं विधेऽपि विषमकाले ममतायुज्झिता निरपेक्षमेव धर्मोपदेश ददति । द्रव्यलिङ्गिकृतोपसर्गेभ्यश्च न बिभ्यतीति, मुगुरुपुनिबिडा भक्तिर्भवति । अन्यथा यदि ते प्रतिपक्षभूता न स्युस्तदा सर्वेष्वपि सुविहितेषु समानेष्वादरानादरकृनो विशेषो न स्यात् । यथा दुर्जनान्विना सुजनेषु नादरः स्यात् । यदुक्तं-नापकारीखलश्चत स्यात्सजन का स्मरेदपि । उपकारः कृते किं | स्था-नीरोगाणां भिषक् स्मृतिः ॥ १६० ॥ ततस्तान् प्रशंसामि सुगुरुषु दृढानुरागोत्पादकतामात्रेण न तु तद्-र गुणवर्णनेनेति गाथार्थः ॥ ४१॥ ननु गुरुचण्डिन्ना सर्वेऽप्येते एवंविधा एव वतिन इत्यादिरूपानास्फवोत्पद्यते । ननु सुगुरुषु दृढा भक्तिस्तत्कयमुच्यते--निविडा भक्तिर्भवतीत्याशक्य सम्यग्दृशामेवं भवतीति प्रतिपादयमाह
मूलम-जह जह तुदृइ धम्मो जह जह दुट्ठाण होइ इह उदओ।
सम्मदिछिजियाणं तह तह उल्हसइ सम्मतं ॥४२॥ व्याख्या- 'जह जह इत्यादि' यथा यथा त्रुटथति अल्पीभवति दुर्लभः स्यादिति यावत धर्मः श्रुतचारिअलक्षणः कालादिदोषात् । यता- संघपट्टके 'सैषा हुण्डावसर्पिण्यनुसमपासभव्यभावानुभावा, त्रिं-15॥ ४५ ॥
For Private and Personal Use Only