________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
पाठशतक
C
सटीक
ढता उता व कमायातायागय कालियस्या
AUSA
था सुपधि सम्प्रति नोत्सहन्ते । हा मज्जनाय नु भवाम्भसि लिडिभिः किं. गच्छस्थितिविनिहितेष ग• IDFकरणम् ।। ले शिलषाम् ॥ १५६ ॥ अन्यथा तु विवेकोत्पन्नौ " जइ पुथ्वपुरिसपरियागयं कालियं च दारिई । ता तं18) नहु मोत्तम्ब इंतीए विउलरिदीए ॥१५७ ॥ इति सञ्चिन्त्य क्रमायातदारिदयतुल्यान् कुगुरून् मुञ्चन्न दाक्षिण्यं कुर्यादित्यर्थः ॥ ३९ ॥ पाक कुगुरुपतिपत्तृणां मूढता उक्ता । सम्पति कुगुरूणां मूढतामाख्यातुं तदुष्टवस्य दुनियोथतामुभावयन्नाह
मूलम्-किं भणिमो किं करिमो ताण हयासाण छिट्ठदुशाण ।
जे दंसिऊण लिंगं खिवंति नरयम्मि मुद्धजणं ॥४०॥ व्याख्या-' किं भणिमोत्यादि' किं भणामः किं ब्रूमः प्रज्ञापनानहत्वात । यत:-" को दाहि उब. एसं चरणालसयाण दुषियहाणं । इंदस्स देवलोगो न कहिज्जइ जाणमाणस्स ॥१५८ ॥ अपि तु न किश्चिदित्यर्थः । तथा किं कुर्मः उपकारापकारयोर्मध्ये किं विदध्महे अपि तु न किञ्चिदित्यर्थः । यत:-" सीहंधलो- | यणुग्घाडयवसो आवयं लहइ" इत्यादि दृष्टान्तेन तदुपकारस्यानर्थहेतुत्वात् अपकारस्य च पुण्यवतामकर्तव्यत्वात केषामित्याह-तेषामनन्तरमेव निर्दिश्यमानस्वरूपाणां कीदृशानां तेषां हताशानां हता निरस्ता आशोत्तरोत्तरकल्याणाभिलापरूपा येषां यैर्वा ते तथा तेषां तथा धृष्टास्तत्तदकृत्यकरणे प्रगल्भा दुष्टा दोषवन्तः ततो बन्दः तेषां । तेषां केषा
HRसन्न
For Private and Personal Use Only