SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org 49+ हि बन्धुभिरपि त्यज्यते । यदुक्तं-' निर्दाक्षिण्यो मुच्यते बन्धुभृत्यै, स्तन्मुक्तस्य क्षीयतेऽस्य त्रिवर्गः । क्षीणे चाऽस्मिन् मेदिनी भारकारी, कारीषा भो जीवति व्यर्थमेव ॥१५५॥ इति" एवं परवचनमाकर्ण्य तेषां निर्दाक्षिण्यहेतुं प्रकटयन् कुगुरुत्यागदाक्षिण्यस्य मूढतामावेदयन्नाह मूलम-निदक्खिन्नो खोओ जइ कुविमग्गेइ रुट्रिया खड। कुगुरूण संग चयणे दक्खिन्नं ही महामोहो ॥३२॥ व्याख्या 'निद्दक्खिन्नेत्यादि' दाक्षिण्यमनुकूलता, जनचित्तानुवृत्चित्वमिति यावत् ततो निर्गत दाक्षिण्यमनुकलता यस्य स निर्दाक्षिण्यो लोको जनोऽस्तीति गम्यते । कथमित्याह-यदि कोऽपि रङ्कादिरतिक्षुत्पपीडितो दीनबदनो मार्गयति याचनेति चाटुवचनै हिका देशीभाषया पूपलिका तस्याः खण्डमेकदेशे निर्दाक्षिण्यतया तयापि न ददाती ति शेषः आस्तां बहुदानदाक्षिण्यमिति । अथ च कुगुरूणामाज्ञाबाह्याचार्याणां सङ्गत्यजने संसर्गपरिहारे दाक्षिण्यं अहो अस्मद्वेश्यैरेत एव गुरुत्वेनाजीकृता वयं चैतेषां गच्छे स्तम्भभूता अनेकाचार्योपाध्यायादिपदस्थापनाघुत्सवकारिण एतैश्चास्मविम्बप्रतिष्ठादिविहितं तदमून स्वगच्छमर्यादामुल्लध्य कथं त्यजाम इत्यादिरूपानुकूलत्वं, ही इति खेदे महामोहो महदहानं इदमुक्तं भवति, यत्पूपलिकारखण्डदानेऽपि न दाक्षिण्यं दुर्गदुर्गतिनिवन्धनकुगुरुत्यागे च दाक्षिण्यमिति । तन्नूनं भवाम्भोधिमज्जने मूदानां गच्छमुद्रा शिलायते । यदुक्तं-"जीवाः प्रमादमदिरा हतहृद्यविद्या, अप्यन्य + + For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy