SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org पष्टिशतक-18/ अपि निर्वाणाङ्गत्वं प्रतिपादितम् । ननु त्वदभिप्रेतोत्सूत्रक्रियाभासस्य अतो भवदभिमतक्रियाया उपदर्शितन्यायेन | तद्विपर्ययप्रसाधनान्नैतत् श्लोकबलेन भवत्प्रकल्पितश्रुतापामाण्यसिद्धिः । एवं च लिड्देिशनया श्रुतस्य मूनि पदकर॥४३॥ सटीक णमसाम्प्रतमपि कृत्वा यदमी प्रत्यक्षगोचराः श्रावकजनाः सुदृढगच्छग्रहग्रन्थयो दृष्टोरुदोषा अपि साक्षात्कृतगुरुतरपूर्वा- दितकुपयापराधा अपि अष्टदोषा हि विवेकिनोऽपि कुपथादपि न निवर्तितुमीचते किं पुनरन्य इत्यपि शब्दार्थः । व्यावृत्तिमपसरणं कुपथात् अधिकृतात् कुमार्गात् जडाः स्वहिताहितविवेकशून्याः न दधते न चेतसि धारयन्ति न कुर्वन्तीस्यर्थः । न केवलं व्यावृत्ति स्वयं न दधते, असूयन्ति च ईष्यन्ति सगुणेऽपि दोषमारोपयन्तीति यावत्, चः समुच्चये, एतां कुपथव्यावृत्ति करोति एतत्कृत् तस्मै 'क्रुधदुहेत्यादिना चतुर्थी महासत्वाय कस्मैचित् कुपथव्यावृत्तिविधायिने है अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छब्दोपादानं विनापि तदर्थं गमयति, यथा-' साधु चन्द्रमसि पुष्करैः कृतं | मीलितं यदभिरामताधिक इति' तेनायमर्थः, तेषां हि दृष्टदोषत्वात् कुपयात्तावत्स्वयं व्यावृत्तिः कर्तुं युक्ता । अय कु.18 तोऽपि हेतोः स्वयं न व्यावर्तन्ते तदा तव्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः । यत्पुनरमीयमध्यादेकमपि कर्तुं नोत्सइन्ते । प्रत्युत कुपथनिवृत्तिविधायिनि कस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते, तत्किममी दिग्मोहमिता इत्यादि योज्यम् । ते तदुक्तं भवति--दिग्मूढादयो हि हितैषिणा व्यावर्त्तमाना अपि दिग्मोहादेावृत्तिमात्रमेव न कुर्वन्ति, एते नूनं केवले कुपयान्न व्यावर्तन्ते, यावता कुपथव्यावृत्तिकारिणेऽसूर्यत्यपीति तेभ्योऽप्यमी कुत्सिता इति वृत्तार्थः] ॥ इति गाथार्थः ॥३०॥ ननु न वयं छलिताः किन्तु दाक्षिण्याज्जानाना अपि न तानाशाविराधकान् मोक्तुं क्षमामहे । निर्दाक्षिण्यो । ROCA olu ४३॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy