________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
LASS
पष्ठिशतक-18/ वेई करंतमवि अन्नं । नो अणुजाणइ मणसा एवं वायाइ काएणं ॥ २४६ ॥ तथा--एयं अर्णतकत्तं मि-1xकरणम् ॥ ॥ ६९ ॥ च्छ मणसा न चिंतइ करेमि । सयमेसोव करेऊ अन्नेण कए व सुटु कयं ॥ २४७॥ एवं वाया न
ट्र सटीक भणइ करेमि अन्नं च भणइ करेहि । अन्नकयं न पसंसइ न कुणइ सयमेव कारणं ॥ २४८ ।। करसन्न(ह)भमुहखेवाइएहिं न य कारवेइ अन्नेणं । न पसंसह अन्नकयं थोडियहसियाई चिट्ठाहिं ॥ २४९॥ ततश्च यदा मिथ्यात्वविषयानुमतिरपि निषिद्धा, तदा यः करणकारणानुमतिभिः कुटुम्ब मिथ्यात्वे स्थिरीकुर्वन् तत्स्था
पयति, स आत्मानं वंशं च भवसमुढे प्रक्षिपतीति किमत्र चित्रमिति गाथार्थः । ७७॥ यानि मिथ्यात्वानि प्ररूपितानि IPI वंशमपि भवसमुद्रे पक्षिपन्ति तान्येव कतिचिन्नामतोऽभिधाय तस्कर्तृणां सम्यक्त्वाभावं प्रतिपादयन्नाह
मूलम्-कुंडचउत्थी नवमी बारसीइ पिंडदाणपमुहाई।
मिच्छत्तभावगाइ कुणंति तेसिं न सम्मत्तं ॥ ७८॥ व्याख्या-'कुंड चेति' कुण्डश्चतुर्थी कौकिकः पर्वविशेषः, करवा चतुर्थिरिति प्रसिद्धिः । नवमी पूर्वोक्तव द्वादशी वत्सद्वादश्यादिका पिण्डदानं पितृणां तत्समुखाणि प्रमुखशब्देन लौकिकलोकोत्तरदेवगुरुसम्बन्धिसर्वमिथ्यात्वनहा, तानि च मिथ्यात्वानि पूर्वर्षिकृत कुलकेन ज्ञातव्यानि । तच्चेदम् -" देवाण गुरूणपि य सिरमणिणो जिणवरस्स पयपउमं । पणमिय सम्मसरूवं सुयाणुसारेण दंसेमि ॥१॥ सम्मत्तं सद्दहणं तं पुण गुरुदेवधम्मविसयं तु । मुयमणि
SALARSHAN
OCIASHASHA
For Private and Personal Use Only