________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यगुणज्जुएसु तेसिं पडिवत्तिरूवं ज॥२॥ पुण सग्गुणवियलन्नदेवाईसु सद्दहाणं तं । समाउ विवरीयं मिच्छतमुवाहिओ चउहा ॥ ३॥ लोइय लोउत्तरियं देवगयं गुरुगयं च उभयपि । पत्तेयं नायव्वं जहक्कम मुत्तओ एवं ॥४॥ हरिहरबंभाइणं गमणं भवणेसु पुयनमणाई । वज्जिज्ज सम्मदिही तदुत्तमेयं पि निच्छयओ ॥ ५ मंगलनामग्गहणं विणायग्गाईण कज्जपारंभे । ससिरोहणिगेयाई विणायगट्ठवण वीवाहे ॥ ६॥ छठी पुयणमाऊण ठावणबीयाई चंददसियं च । दुग्गाईणो वाईया तोतलया गहाइमहिमं च ॥७॥ चित्तद्वमिहनवमीरविरहनिक्खमणसूरगहणाई । होलियपयाहिणं पिंडपाडणं थावरे पूया ॥ ८॥ देवइ सत्तमि नागाण पंचमी मल्लगाइमाऊणं । रविससिवारेसु तवो कुदि. द्विगुत्ताइ सुरपूया ॥ ९॥ दुवट्ठम्मिसंकती पुया रेवंतपंथदेवाणं । सिवरत्तिवच्छबारसि खित्ते सीयाइ अचणयं ॥१०॥ नवरत्तीइसु नव पूअ--माइबुह अहमग्गिहामं च । सुन्निणिरुप्पिणिरंगिणि पूया घयकंबलो माघे ॥ ११ ॥ कज्जलतइया तिलदब्भ-दाणमवि जं जलंजलीदाणे । सावणवंदण छट्ठी-गोपुच्छाइसु करुस्सेहो ।। १२॥ अकच्छट्ठी गोरी-भच च सवित्ति पियरपडिमा उ । उत्तरयणं च भुयाण-मल्लगं गोमयतियज्जा ॥ १३ ॥ देवस्स सुयणउट्ठावणं आमली कन्ह पंडवाणं च । एगारसी तबाइ परतित्थे गमणखणकरणं ॥ १४ ॥ लोइयदेवाइगयं एमाइ किञ्च मिच्छत्तं । अन्नपि सदुवइटुं वज्जिजा सद्धकरणाइ ॥१५॥ सद्धम्मासिय छम्मासियाई पवदाणकनहलंतिदओ । जलघडदाणं लाइणय दाणमविमिच्छदिहीणं ॥ १६॥ कोमारियाइ भत्तं धम्मत्थं ववरिउ चित्तम्मि । अस्संजयलोयाण अक्खयतइया अकत्तणय
१ सद्गुणविकलान्यदेवादिषु. २. सम्यक्त्वात् ३ विनायकानां गणपतीनां.
55555
For Private and Personal Use Only