________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक- व्याख्या-जेरज्जेति, ये राज्यधनादीनां तत्र राज्यमाधिपत्यं धनं धरिमगणिमादिकमादिशब्दादनुकूलशब्दादिविषय-मकरणम्॥ ॥ ९६॥
6 परिग्रहस्तेषां कारणभूता हेतुभूता भवन्ति जायन्ते व्यापारा व्यवसायाः शत्रुहनन-राजसेवा-कृषिवाणिज्यादयो बाला,आन्तरास्तु पञ्चाग्निसाधनादयः तेऽपीति तानपि व्यापारान् ‘हु' निश्चये, धन्याः, पुण्यवन्तश्छईयन्ति त्यजन्ति संयम
सी. स्वीकरणेन भवभीताः संसारादुद्विग्नाः । कुतस्त्यजन्ति तान् व्यापारान् यतोऽतिपापयुतास्तेऽवेति दुरन्तपापहेतवः । तदयं भावः-पुण्यवन्तो येभ्यो व्यापारेभ्यो राज्यादि लभ्यते तानपि व्यापारांस्तत्त्वज्ञतया पापहेतून् मत्वा संसाराविभ्यतस्त्यजन्ति । तादृशाधोत्तमा महासत्वा एच केचिद्भवन्तीति गाथार्थः ।। ११९ ॥ एवं पुण्यवतां महासत्वानां स्वरूपमभिधाय पुनरधुना निःसवस्वरूपमाह
मूलम्-बीया य सत्तरहिया धणसयणाईहिं मोहिया बुद्धा ।
सेवंति पावकम्मं वावारे उयर भरणरे ॥ १२० ॥ व्याख्या-द्वितीयाश्च पूोक्तमहासत्वेभ्योऽन्ये सत्वरहिता साहसविकला धनस्वजनादिभिर्मोहिताः " कइया व-10
च्चइ[चव्वइसत्थो कि भंडं कत्थ कित्तिया भूमी। को कय विक्कयकालो निविसई किं कहं केण ॥३३२ 12 तथा-जाया तरुणी आहारणवज्जिया पाढिओ न मे तणुओ। धूया नो परिणीया भइणी नो भत्सुणोऽ
भिमया ॥ ३३३ ॥ इत्यादि प्रकारेणधनोपार्जनस्वजनरक्षगैरादिशब्दादिन्द्रियार्थलाभैमूढतामापादिता अत एवंद
ACC
For Private and Personal Use Only