SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 4 8 12 www.kobatirth.org मूलम् - अप्पा वि जाण वेरी तेसिं कहं होइ परजिए करुणा । चोराण बंदियाण य दितेषं मुणेयव्वं ॥ ११८ ॥ व्याख्या-- आत्माऽपि स्वजीवोऽप्यास्वामन्यः येषां वैरीव शत्रुरिव वैरी । यथाहि वैरिणि द्वेषाद्धन्तुं प्रवर्त्तन्ते तथा जानन्तोऽपि दाग्रहग्रहितया सन्मार्गोद्भासनादिपापकरणेनात्मानमपि नरकादिदुःखमारेण_मारयितुमिच्छन्ति । ते मात्मणां कथं भवति परजीवेऽन्यात्मनि उपदेश्य इति यावत् करुणा दया । यो ह्यात्मानमपि जिघांसति स परस्मिन् कथं दयावान् भवतीति भावः । तदुक्तं -- परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसन्धत्ते सोsन्यस्मै स्यात्कथं हितः || ३३१ || अस्मिन्नर्थे दृष्टान्तमाह--चौराणां तस्कराणां बन्दिकानां ये बलात् पुरुषान् outeorgeant गृहीत्वा बन्दीकुर्वन्ति तेषां दृष्टान्तेनोपमानेन मुणितव्यं ज्ञातव्यमेतत्पूर्वोक्तं । कोऽर्थः यथा चौरा afanta मा स्वमरणं प्रतिपद्यन्ते स्वस्मिन्निर्दयाः सन्तः पश्चादन्यानपि धनाद्यभिलाषेण महरन्ति । तथा बाला अप्युत्सूत्र भाषणादिभिः प्राक् स्वयं भवचक्रभ्रमणमङ्गीकृत्य पश्चादत्रपात्रादिगृध्नवः कुदेशनादिभिरन्यानपि पातयन्तीति त्रिपितु न किमपीति गाथार्थः ॥ ११८ ॥ बालस्वभावमुद्भाव्या बालस्वरूपमाह - मूलम् — जे रज्जधणाईणं कारणभूया हवंति वावारा । ते विहु इपावजुया धन्ना छड्डति भवभिया ।। ९९९ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy