SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक॥ ९५॥ मूलम्-न मुणंति धम्मतत्तं सत्थं परमत्थगुणहियं अहियं । प्रकरणम्॥ बालाण ताण ऊवरिं कह रोसो मुणियधम्माणं ॥ ११७ ॥ सटीक व्याख्या-अथवा ननु येन सम्यक्त्वेन विना सर्व धर्मकृत्यमनर्थकं तदेवावगणय्य स्वच्छंदतया धर्मकृत्यं ये कारयन्ति तेषु सम्यग्रशां रोषो भविष्यतीत्याशङ्कयाह-'न मुणंती'त्यादि न मुणंति न जानन्ति धर्मतत्त्वं धर्मरहस्यं समुच्चयार्थस्य चस्याध्याहारात शास्त्रं च न जानन्ति शास्त्रमेव विशिनष्टि,परमार्थगुणहितं,परमार्थगुणा ज्ञानादयस्तेषां हितं प्रकर्षमापणेन श्रेयःकारक अधिकं यथा भवति तथा परमार्थगुणहितमिति क्रियाविशेषणम,अथवा शास्त्रमेव प्रकारान्तरेण विशेष्यते ।परमार्थगुणहितमहितं च । एकं शास्त्रमाप्तप्रणीतं परमार्थगुणहितम्,अन्यद्वात्स्यायनमन्वादिप्रणीतं परमार्थगुणाहितं परमार्थगु-12 णानां विनाशकत्वात्तस्य शास्त्रस्य, ततश्च परमार्थ गुणस्य हितमहितं चेदं शास्त्रमिति च न जानन्ति । तेषां बालानां अज्ञानामुपरि को रोषः कः कोपो मुणितधर्माणां ज्ञातनिर्मलधर्मतत्यानां । अपि तु न कश्चित् प्रत्युतानुकम्पैव भवति । तादृशस्य बालस्यानुकम्प्यत्वात्, यत:--आत्महममर्यादं मूढमुज्झितसत्पथं । सुतरामनुकम्प्येत नरकाचिष्मदिन्धनं ॥ ३३० ॥ तस्मान्डर्मज्ञानां नोन्मार्गगामिषु कोप इति गाथार्थः ॥११७ ॥ अथ पालानामेव बालस्वमाह Dh९५॥ MCHUADOSASKAR For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy