SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कदाग्रहश्च नास्ति तत्र जातिकदाग्रह एतज्जातीया एवं श्रावका अत्र भगवविम्बस्य दक्षिणादिस्नात्राधिकारिणो, नान्यजातीया इत्यादिकः,ज्ञातिकदायह अस्माभिरस्मत्पूर्वजैर्वा कारितमिदं जिनमन्दिरं ततोऽस्मत् सगोत्रा एवात्र सर्वस्यामपि देववित्तसमुद्गकादिचिन्तायामधिकारिणो नेतर इत्यादिकः स च विधिचैत्ये न सङ्गतः, सर्वेषामेव धार्मिकश्राद्धानां गुणवतां तत्र सर्वाधिकारित्वाभिधानादन्यथा जात्यादिनिश्रयाप्यनिश्राकृतत्वानुपपत्तेरिति । न च थारलोकस्य है ताम्बूलभक्षणमस्ति भगवदाशातनापत्तेः ताम्बूलमिति च तम्बोलपाणे'त्यादि गायोक्तानां पानभोजनादीनामुपलक्षणं तथा गदिकायासनमप्याशातनाविशेषत्वादुपलक्ष्यते इत्येवं प्रकारा आझाविधिः-अत्रैषा निश्रितैकस्यापि यत्यादेनि या अधीनतया विना कृते विधिकृते श्रुतोक्तविधिनिष्पादिते श्रीजिनचैत्यालये जिनभवन इति । तथा इह न खल नैव निषेधो निवारण कस्यापि वन्दनपूजनादावुत्सूत्रभाषिणां तद्भक्तानां चापि वन्दनादिकं विदधतां न निषेधः कियते । श्रदाभङ्गमात्सर्यादिदोषप्रसङ्गात् श्रुतविधिबहुमानी सिद्धान्तक्रमादरवान् तु पुनरर्थे, अत्र सर्वो यतिः श्राडो वा यथाक्रमं व्याख्यानादौ चैत्यचिन्तायां चाधिकारी योग्यः सिद्धान्तविधिविधुरस्य साध्वादेर्व्याख्यानादौ न ताधिकार इत्यर्थः । त्रिचतुरजनदृष्टया विधिपरश्राखायचतुष्टययाऽत्र चैत्यद्रव्यवृद्धयादिकं चैत्यचिन्तनं कार्य विधेयं न काकिना निःस्पृहेणापि लोकापवादादिदोषापत्तिरिति प्रासङ्गिकवृत्तढयार्थः] एवं दानप्रमुखविषयोऽपि विधिवादः श्रुतानुसारेण ज्ञेयः, ततो यदि धर्मार्थिनामेकत्वं तत्र विधौ भवति, भो सुन्दर कल्याणिन् ? इदं च विशेषणं पतिबोध्यस्य मधुरवचनैरेवोपदेशो देय इत्यपि ख्यापकम् । उक्तं च-"धम्ममइएहिं अइसुंदरेहि कारणगुणोवणीएहिं । RECESSAGAR For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy