________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
पष्ठिशतक
मकरणम् ॥
सटीक
CASESS
पल्हायंतोब्धमणं सीसं थोएइ आयरिओ ॥२०७॥"'ता' तर्हि कथं केन प्रकारेण तु इति वितर्के पराभवभिभवं धर्मार्थिना मिथ्यावासितो लोक इति गम्यते कुर्याद्विदध्यादपि तु न कथश्चित्पराभवं कुर्यात् । अयमभिप्रायो यदेकत्वं श्रावकनामधारकाणां मिथ्यात्ववादेऽस्ति तद्यदि धर्मार्थिनां स्यात्तदा कथं तु तेषां कोऽपि पराभवं कु
ति, अपि तु न कथपपि,परं कालस्य वैषम्यात् धर्मार्थिनामपि परस्परमत्सरः । यदुक्तं.." किर मुणिय जिणमया विहु अंगीकयसरसजिणवरमया वि । पापमइसंकिलिट्ठा धम्मत्थी वित्थ दीसति ॥ २०८॥ ते किंचि कह वि कसाय विसलवं धरियनियमणे गूढं । दरिसंति तध्वियारे अप्परिणय समय अमयरसा ॥२०९॥ केइ अपुट्ठा पुट्ठा पुरओतविहजणस्स पपडंति । अन्नप्पसंगणं चिय परपरिभवमत्तउक्करिसं ॥ २१०॥ गुरुमवि गुणमगणिता परस्स दोसं लहुंपि पयडंति । अन्नुन्नममन्नता जणयति बहुणमइमोहं ॥ २११ ।। | यदि च तं त्यक्त्वा एकत्वमङ्गीकुर्वन्ति तर्हि न तान कोऽप्यभिभवतीत्यर्थः ॥ ५१ ॥ उक्तो धर्माधिनामेकत्वे पराभवाभावोऽथवा च कालादिदोषतस्तथात्वाभावे पराभवसम्भवेऽपि सति यो धर्म कुर्वतां साहाय्यादिकरणेन धर्माधिनामाधारभूतः स्यात् । सम्पति तमभिष्टुवाह
मूलम-तं जयइ पुरिसरयण सुगुणड्ढे हेमगिरिवरमहग्धं ।
जस्सासयंमि सेवइ सुविहिरओ सुद्धजिणधम्मं ॥ ५२ ॥
454544
For Private and Personal Use Only