SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पशिशतक- ॥ ५५ ॥ सटीक OCESS+CTOC15 नां च श्राडानां भवकूपमपातप्रसङ्ग इति । अत एव कथञ्चिदगत्या तदुपाश्रये गतानां सुविहितानां माभूत्तद्देशनाकर्ण- प्रकरणम ॥ नात् संशयादिना सत्पथविपत्तिपत्तिरिति तदनाकर्णनाय तत्पतिघातश्रवणस्थगनादयः प्रकाराः सिद्धान्ते प्रदर्शिताः । यदाह-"एमेव अहाच्छंदे पडिहणणाज्झाण अज्झयणकना । ठाणठिओ निसामे सुवणाहरणाय गहिएण ॥२०४॥ तस्मान्न विधिचैत्ये तेषां क्रम इति । तथा न च स्नात्रं रजन्यां सदा प्राग्पदर्शितदोपसन्दोहात् सदेति सर्वकालमित्यर्थः । तेन कादाचित्कस्य श्रीमहावीरमोक्षकल्याणकस्नात्रस्यायाधुनिकरूढया रात्रौ कैश्चिद् विधी यमानस्य निषेधो ज्ञापितः । एतेन प्रतिष्ठाया अपि रात्रौ निषेधः सूचितः, तस्याः स्नात्रपुरस्सरत्वात् । तया साधूनां | ममता मदीयमेतन्जिनगृहमतिमादिका नास्ति । गृहस्थस्यैव तन्निर्मापणचिन्तादावधिकाराव, तथा च कथं जिनगृहादे. यतिममकारविषयता । आश्रयश्च तेषां नास्ति पागभिहितदोषकलापात । तथा-खीणां प्रवेशो निशि नास्ति अकालचारित्वदोषप्रसङ्गात दुक्तं-"अजाण सावियाण य अकालचारित्तदोसभावाओ । ओसरणंमि न गमणं | दिवसति जामे निसि कहं ता॥२०५॥लोकेऽपि कुलवधूनां यामिन्यां स्वगृहाद्वहिनिगच्छन्तीनां महापवादाभिधानात्। तदुक्तं-"स्वगेहदेहलीं त्यक्त्वा निशि स्त्री याति या बहिः ।ज्ञेया कुलस्थितेर्लोपा-कुलटा कुलजापि सा ॥ २०६॥दण्डनीतावपि कुलबालिकानां निशि स्वसबहिनिगमे दण्डप्रतिपादनाच्च अत एव यतिवसत्यादौ योषितामेकाकिनीनां दिवसेऽप्यनेकावर्णशङ्काकलङ्कानुषङ्गास्कदितत्वेन प्रवेशस्य प्रतिषेधः,एवं च यदा लोकेऽपि रात्रौ स्त्रीणां गृहनिर्गमो विरुडस्तदा का वार्ता जिनशासने,तस्मात्सर्वथा जिनवेश्मनि निशायां योपित्यवेशोऽनुचितत्वान्नास्तीति । जातिज्ञाति- 18॥ ५५॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy