________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
क
प्रकरणम् ॥ मलम्-जइ सव्वसावयाणं एगच्च जंतुमिच्छवायम्मि । धम्महियाण सुंदर ता कहणु पराभवं कुज्जा ।। ५१॥
सटीक० व्याख्या--'जइ सम्वेत्ति' यदीत्यभ्युपगमे स चाग्रे योक्ष्यते सर्वश्रावकाणां निखिलनाममात्रधारकश्रमणोपासकानां एकत्वमेकीभावो यत्तु यत्पुनर्मिथ्यावादे मिथ्यात्ववादविषये वर्त्तत इति गम्यम्, मिथ्यावादश्चैव--मुग्धश्रावकाणां अत्र चैत्ये वयमेव स्नात्रारात्रिकमङ्गलदीपावधिकारिणो, नास्मान् विनाऽन्येनात्रैतत्कर्तव्यम, तथा सत्या चण्डिकादिगोत्रदेवतापूजायां निषिद्धाः सर्वेऽप्येकमुखेनैव वदन्ति । किलास्मत्पूर्वजैः सर्वैरियमर्थिता तत्कथमस्माभिस्तेभ्यो लष्टतरैर्भूत्वाऽधुना भवद्वाक्यान मुच्यते। तथा--अस्मासु सत्सु कथमभूतपूर्वः सुविहितानां मवेशकोत्सवो भवतीत्यायनेकविधः यत्तदोनित्याभिसम्बन्धात्तदेकत्वं यदि धर्मार्थिनां निर्मलमुकृताभिलाषुकाणां धर्मविधिवादे भवतीति वाक्यशेपः । तत्र चैत्यविधिरेचम, श्रीचित्रकूटस्थवोरचैत्यप्रशस्तौ श्रीजिनवल्लभमूरिभिः प्रत्यपादि-अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जातिज्ञातिकदाग्रहो न च नच आहेषु ताम्बूलमित्याज्ञानेयमनिश्रिते विधिकृते श्रीजैनचैत्यालये । १९९ ॥ इह न खलु निषेधः कस्यचिद्वन्दनादौ, श्रुतविधिवहुमानी त्वत्र सर्वोऽधिकारी । त्रिचतुरजनदृष्टया चात्र चैत्यार्थवृद्धि- व्ययविनिमयरक्षा चैत्यकृत्यादिकार्यम् ॥ २० ॥ व्याख्या- अति विधिचैत्ये, उत्सूत्रजना-18॥ ५४॥
ORGASHES 3******
ककककॐ
*
For Private and Personal Use Only