________________
Acharya Shri Kallassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
544
१९५॥ अयोग्यस्य च धर्मक्रिया निषेधात् । यदुक्तं--" अहिगारिणा खु धम्मो कायव्यो अणहिगारिणो दोसो। आणाभंगाओ रिचय धम्मो आणाए पडिबंधो ॥ १९६ ॥ तेनोन्मार्गसेवी यडर्मेऽतिभावं न करोति तल्लष्टं उक्तदोषाभावादिति भावः । अथ कुर्याविदध्यात् सोऽपि यद्यतिभावं धर्म इति सम्बध्यते तहि पीडयति व्यययति शुरुधार्थिनो निर्मलपुण्याभिलाषिणः,सहि धर्मे भावं कुर्वन्नपि स्वाग्रहमत्यजन् स्वसाम्यापादनाय शुद्धधार्थिनोऽपि हीलया पीडयति, यदुक्तं- दुःषमासमयभाविजिनशासनाशुभभावसूचकस्वप्नाष्टकान्तस्थवानरस्वप्न फलं विवृण्वता श्रीहरिभद्रसूरिणा--" बहुवानरमझगया तव्वसहा असुइणा विलिंपंति । अप्पाणं अन्ने वि यतहाविहे लोगहसणं च ॥ १९७॥" चिरलाणमलिंपणया तदन्नखिसा न एय मसुइत्ति । सुमिणोयं एयस्स उ विवागमो नवरमायरिया ॥ १९८ ॥ किल कस्यचित्पार्थिवस्य स्वदृष्टस्वप्नफलं पर्यनुयुञानस्य भगवान् श्रीमहावीरः समादिदेश, मयि मुक्तिमुपेयुषि सूरय एवंविधा भविष्यन्ति यथा चापलादिना वानरयूयाविपकल्पा आचार्या बहवः पुरीषतुल्योत्सूत्रमरूपणेनात्मानं पार्श्ववर्तिनश्च घेक्ष्यन्ति, विरलतराश्च तन्मध्यान्नात्मानं नाप्यन्यान् लेप्स्यन्ति । तया-चात्मानमुत्सृत्रेणाऽऽदिहानांस्तानवलोक्य ते हसिष्यन्ति । अहो एते बालिशाः शुद्धसिमान्तदेशनामलयजरसेन सुरभिणाऽनेन नात्मानं चर्चयन्तीति हीलनेन पीडयन्ति । अयं भाव:-- यद्युन्मार्गसेवी धर्म भा
वं कुर्यात् तदा महिषो जलमिव स्वस्यान्यस्य च चेत: कलुषयन स्वोत्प्रेक्षिताभिनिवेशवशाच्छुद्धधर्मार्थिनः पीIMI दयेत् तस्माद्यत्तत्र स भावं न कुर्यात्तल्लष्टमित्यर्थः ॥५०॥ अथ यथा शुधर्माधिना पीडा न स्यात्तथाह
देशनामलयजन्त । तथा-चात्मानमुत्सत्रेणात्मानं पार्श्ववर्तिनश्च पेक्ष्यन्ति यथा चापलादिना वानरय
For Private and Personal Use Only