________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatith.org
सटी
पष्ठिशतक-ठा यस्मात्कालेनास्तंकवन गता यान्ति यास्यन्ति चान्ये । एतावत ध्यधयति यदा. लोकवाद्यस्तमोभि-भिकरणम् ॥
स्तस्मिन्नैव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १९३ ।। ततश्च यत्र जिनमतविदोऽसमर्थाः सुसमर्थाश्च ॥ ५३॥
जिनमताविदः नत्र तस्मिन् क्षेत्रे वा न वर्द्धते न वृद्धि प्राप्नोति धर्मः श्रुतचारित्ररूपः, किन्तु पराभवमभिभवं लभते है पाप्नोति गुणरागी गुणा ज्ञानादयस्तेषु रागवान् तिष्ठन्निति गम्यते । जिनमतावेदिनां खलानां तत्परिभवननिपुणत्वात् पत:-अतिमलिने कर्तव्ये भवति खलानां विशेषनिपुणा धीः । तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः॥ १९४ ॥ तस्मात्तत्र न वस्तव्यमित्यर्थः ॥ ४९ ।। प्रागशुद्धानां सहवासो निषिदः, अधुना पुनस्तेषां धर्मकरणेऽपि दोषमाह
मलम्-जं न कर अइभावं उम्मग्गसेवी समत्थओ धम्मे।
ता लट्ठ अह कुजा ता पीडइ सुद्धधम्मत्थी ॥ ५० ॥ ___ व्याख्या- न करेत्ति' यत् न करोति न विधत्ते किमित्याहातिभावमतिश्रद्धा क इत्याह--उन्मार्गसेवी असन्मार्गमरूपकादिरभिनिविष्ट इत्यर्थः, किं विशिष्टः समर्थकः कात्ययोऽत्र कुत्सार्थस्तेन कुत्सितशरीरादिसामर्थ्ययुक्तः कुत्सितत्वं चोन्मार्गसेवित्वादेव,क्वातिभावं न करोतीत्याइ-धर्मे पागुक्तरूपे तल्लष्टं शोभनं लष्टत्वं चायोग्यत्वात्तस्य । यतः--वज्र इवामेचमनाः परिकथने चालनीव यो रिक्तः । कलुपयति यथा महिषः पूनकवदोषमादत्ते ॥18॥ ५३ ।।
वल्लभान कुत्सित जन्मार्गसेवी
For Private and Personal Use Only