SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ इति गाथार्थः ॥ १३९ ॥ यदि श्रद्धानमस्ति तर्हि किं कर्तव्यमित्याह मलम-ता एगो जुगपवरो मज्जत्थमणेहिं समयदिछीए । सम्मं परिक्खियवो मुत्तण पवाहहलबोलं ॥ १४० ॥ व्याख्या-यस्मात्परोक्षया न पूर्यन्ते गुरवो दुम्मसह यावच्च चरणमस्ति तस्मादेकोऽद्वितीयो युगप्रवरो युगपधानागमोमध्यस्थमनोभिरभिनिषेशरागढेषादिरहितमानसः पुरुषैरिति दृश्यम् । समयदृष्टया निशीथव्यवहारादिश्रुतपर्यालोचनया सम्यगुत्सर्गापवाद विधिज्ञतया परीक्षणीयः । एक इति वदत एक एव युगप्रधानो युगे भवति । न युगपद् द्वौ भवत इत्यभिसन्धिः । पार यदुक्तं-"गुरवः समयपरीक्षया न पूर्यन्ते इति" तत्तु स्वस्य विशिष्टश्रुतायोग्यत्वेन विशेषपरिज्ञाना| भावादुक्तं । अत्र तु 'समयदिहिए सम्म परिक्खियन्वोत्ति' विशिष्टश्रुतवत उदिश्योक्तं । किं कृत्वा मुक्तवा विहाय " प्रवाहहलबोल" तिदेशीभाषया प्रवाहकलकलं ततोऽयं भावो लोकमवाई परित्यज्यैको युगमवर सम्यपरीक्षणीयस्तस्यकैकस्य दुम्मसह यावदवश्यभावादिति गाथार्थः ॥ १४० ॥ ननु प्रवाहहलबोल मुक्तयेत्युक्त तरिक प्रवाहः करिष्यतीत्याशयाह मूलम-संपइ दसमलेरयनामायरिएहिं जणियजणमोहा। सुहधम्मायो निउणा वि चलंति बहुजणपवाहाओ ॥ १४१॥ 8 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy